________________
योगशास्त्रम्।
द्वितीयः प्रकाशन
॥६७॥
सुनिश्चितं मत्सरिणो जनस्य, न नाथ मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये, मणौ च काचेच समानुबन्धाः ॥१॥
देशविषयं तु इदमेव बुद्धवचनं साङ्यकणादादिवचनं वा तत्त्वमिति । इदं तु व्यक्तमेव सम्यक्त्वदषणम। तैर्मिथ्यादृष्टिभिरेकत्र संवासात्परस्परालापादिजनितः परिचयः संस्तवः। एकत्रवासे हि तत्प्रक्रियाश्रवणाचत्क्रियादर्शनाच्च दृढसम्यक्त्ववतोऽपि दृष्टिभेदः सम्भाव्यते, किमुत मन्दबुडेनेवधर्मस्य इति संस्तवोऽपि सम्यक्त्वदूषणम् । एवंविधं च सम्यक्त्वं विशिष्टद्रव्यक्षेत्रकालभावसामय्यां सत्यां गुरोः समीपे विधिना प्रतिपद्य श्रावको यथावत्पालयति । यदाह_ 'समणोवासो तत्थ मिच्छताओ पडिक्कमे । दन्वओ भावो पुब्बिं सम्मत्तं पडिवजए ॥१॥ ने कप्पए से परतित्थियाणं, तहेव तेर्सि चिय देवयाणं । परिग्गहे ताण य चेइयाणं, पहावणावंदणपूयणाई ॥२॥ लोयाण तित्थेसु सिणाणदाणं, पिंडप्पयाणं हुणणं तवं च । संकंतिसोमग्गहणाइएसुं, पभूयलोयाण पवाहकिच्चं ॥३॥
एवं तावत्सागरोपमकोटीकोट्यां शेषायां किश्चिदूनायां मिथ्यात्वमोहनीयस्थितौ जन्तुः सम्यक्त्वं प्रतिपद्यते । सागरोपमकोटीकोव्यामप्यवशिष्टायां पन्योपमपृथक्त्वं यदा व्यतीतं भवति तदा देशविरतिं प्रतिपद्यते । यदाह
(१) श्रमणोपासकस्तत्र मिथ्यात्वात्प्रतिक्रामेत् । द्रव्यतो भावतः पूर्व सम्यक्त्वं प्रतिपद्यते ॥ (२) न कल्पते तस्य परतीक्षिकानां तथैव तेषामेव देवतानाम् । परिग्रहे तेषां च चैत्यानां प्रभावनावन्दनपूजनादि ॥ (३) लोकानां तीर्थेषु स्नानदानं पिण्डप्रदानं हवनं तपश्च । संक्रान्तिसोमग्रहणादिकेषु प्रभूतलोकानां प्रवाहकृत्यम् ॥
॥ ६७॥
in Education intern a
For Personal & Private Use Only
www.jainelibrary.org