SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ योग- शास्त्रम् ॥६६॥ त्वं दूषयति । केवलागमगम्या अपि हि पदार्था अस्मदादिप्रमाणपरीक्षानिरपेचा प्राप्तप्रणेतकत्वान्न सन्देग्धुं योग्या । द्वितीयः । यत्रापि मोहवशात कचन संशयो भवति तत्राप्यप्रतिहतेयमर्गला । यथा प्रकाशः। ___ कत्थ य मइदुव्वल्वेण तम्विहायरियविरहो वावि । नेयगहणचणेण य नाणावरणोदएणं च ॥ १॥ 'हेऊदाहरणासंभवे असइ सुट्ट जं न बुझेजा । सव्वन्नुमयमवितहं तहावि तं चिंतए मइमं ॥२॥ 'अणुवकयपरागुग्गहपरायणा जंजिणा जगप्पवरा । जियरागदोसमोहा य ननहा वाइणो तेणं ॥३॥ यथा वा सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः मिथ्यादृष्टिः। सूत्रं हि नः प्रमाणं जिनाभिहितम । * कासा अन्यान्यदर्शनग्रहः । सापि सर्वविषया देशविषया च । सर्वविषया सर्वपाखण्डिधाकाङ्क्षारूपा । देशकाङ्क्षा त्वेकादिदर्शनविषया यथा सुगतेन भिक्षणामक्लेशको धर्म उपदिष्टः स्नानानपानाच्छादनशयनीयादिषु सुखानुभवद्वारेण । यदाह___ मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराहे । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः॥१॥ इति (१) क्व च ( क्वचन ) मतिदुर्बलेन तद्विधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन च ज्ञानावरणोदयेन च ॥ (२) हेतूदाहरणासंभवे च सति सुष्टु यन्न बुध्येत । सर्वज्ञमतमवितथं तथापि तच्चिन्तयति मतिमान् ॥ (३) अनुपकृतपरानुग्रहपरायणा यजिना जगत्प्रवराः । जितरागदोष ( द्वेष ) मोहाश्च नान्यथा वादिनस्तेन ॥ ६६॥ Latin Education Internatie For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy