________________
योग
शास्त्रम्
॥ ६५ ॥
Jain Education Inter
पावयणी धम्मकही वाई नेमित्तिय तवस्सी य | विजा सिद्धो अ कई अव पभावगा भणिया ।। १ ।। तत्र प्रवचनं द्वादशाङ्गं गणिपिटकं तदस्यास्त्यतिशयवदिति प्रवचनी युगप्रधानागमः । धर्मकथा प्रशस्यास्यास्तीति धर्मकथt शिखादित्वादिन् । वादिप्रतिवादि सभ्य सभापतिलक्षणायां चतुरङ्गायां सभायां प्रतिपक्षनिरासपूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वादी । निमित्तं त्रैकालिकं लाभालाभादिप्रतिपादकं शास्त्रं तद्वेच्यधीते वा नैमित्तिकः । तपो विकृष्टमष्टमाद्यस्यास्तीति तपस्वी । विद्याः प्रज्ञयादयः शासनदेवतास्ताः साहाय (य्य) के यस्य स विद्यावान् । अञ्जनपादले पतिलक गुटिकासकल भूता कर्षण निष्कर्षण वौक्रियत्वप्रभृतयः सिद्धयस्ताभिः सिद्धयतिम सिद्धः । कवते गद्यपद्यादिभिः प्रबन्धैर्वर्णनां करोतीति कविः । एते प्रवचन्यादयोऽष्टौ प्रभवतो भगवच्छासनस्य यथायथं देशकालाद्यौचित्येन साहाय (य्य) ककरणात्प्रभावकास्तेषां कर्म प्रभावना द्वितीयं भूषणम् । भक्तिः प्रवचने विनयवैयावृच्यरूपा प्रतिपत्तिः सम्यग्दर्शनज्ञानचारित्रादिगुणाधिकेष्वभ्युत्थानमभियानं शिरस्यञ्जलिकरणं स्वयमासनढौकनमासनाभिग्रहो वन्दना पर्युपासना श्रनुगमनं चेत्यष्टविधकर्मविनयनादृष्टविध उपचारविनयः । व्यावृत्तस्य भावः कर्म वा वैयावृत्त्यम् । तच्चाचार्योपाध्यायतपस्विशि (शै) क्षकग्लानकुलगणसङ्घसाधुसमनो(मान) ज्ञेषु दशस्वन्नपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्ता रादिभिर्धर्म्मसाधनैरुपग्रहः शुश्रूषा भैषजक्रियाकान्तारविषमदुर्गोपसर्गेष्वभ्युपपत्तिश्च । जिनशासनविषये च कौशलं नैपुण्यम् । ततो हि व्यवहितादिरप्यर्थे विषयीक्रियते । यथानार्यदेशवर्त्ती आर्द्रककुमारः श्रेणिकपुत्रेणाभयकुमारेण कौशलात्प्रतिबोधित इति । तीर्थं नद्यादेखि संसारस्य तरणे (१) प्रवचनी धर्मकथी वादी नैमित्तिकः तपस्वी च । विद्यावान् सिद्ध कविः अष्टैव प्रभावका भणिताः ।।
For Personal & Private Use Only
R-OK+10+10+2018+3+0<*+++
द्वितीयः
प्रकाशः ।
॥ ६५ ॥
www.jainelibrary.org