________________
योगशास्त्रम्
प्रकाशा
॥६४॥
नारयतिरियनरामरभवेसु निव्वेयो वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ य ॥१॥
अन्ये तु संवेगनिर्वेदयोरर्थविपर्ययमाहुः संवेगो भवविरागः निर्वेदो मोक्षाभिलाष इति । अनुकम्पा दुःखितेषु अपक्षपातेन दुःखप्रहाणेच्छा । पक्षपातेन तु करुणा स्वपुत्रादौ व्याघ्रादीनामप्यस्त्येव । सा चानुकम्पा द्रव्यतो भावतश्च भवति । द्रव्यतः सत्यां शक्तौ दुःखप्रतीकारेण । भावत आर्द्रहृदयत्वेन । यदाहदेण पाणिनिवहं भीमे भवसायरम्मि दुक्खत्तं । अविसेसओणुकंपं दुविहावि सामच्छ(त्थ)ो कुणइ ॥१॥
अस्तीति मतिरस्येत्यास्तिकस्तस्य भावः कर्म वा आस्तिक्यम् । तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाङ्क्षा प्रतिपत्तिः । आस्तिक्येन हि जीवधर्मतया अप्रत्यक्षं सम्यक्त्वं लक्ष्यते । तद्वान् हि आस्तिक इत्युच्यते। यदाह
मन्नइ तमेव सच्चं नीसंकं जं जिणेहिं पबत्तं । सुहपरिणामो सम्मं कंखाइविसुत्तिारहिओ ॥१॥
अन्ये तु शमादीनि लिङ्गान्यन्यथा व्याचक्षते सुपरीक्षितप्रवक्तप्रवाच्यप्रवचनतत्त्वाभिनिवेशान्मिथ्याभिनिवे| शोपशमः शमः । स सम्यग्दर्शनस्य लक्षणम् । यो ह्यतत्त्वं विहायात्मना तत्त्वं प्रतिपन्नः स लक्ष्यते सम्यग्दर्शन
(१) नारकतिर्यनरामरभवेषु निर्वेदतः वसति दुःखम् । अकृतपरलोकमार्गो ममत्वविषवेगरहितश्च । (२) दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखार्तम् । अविशेषतोऽनुकम्पां द्विविधामपि सामर्थ्यतः करोति ॥ (३) दुहावि। (४) मन्यते तदेव सत्यं निःशकं यजिनैः प्रज्ञापितम् (प्रज्ञप्तम् ) । शुभपरिणामः सम्यक् काङ्खादिविसूत्रिकारहितः॥
॥६४॥
Main Education Internal
For Personal Private Use Only
worw.jainelibrary.org