SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् प्रकाशा ॥६४॥ नारयतिरियनरामरभवेसु निव्वेयो वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ य ॥१॥ अन्ये तु संवेगनिर्वेदयोरर्थविपर्ययमाहुः संवेगो भवविरागः निर्वेदो मोक्षाभिलाष इति । अनुकम्पा दुःखितेषु अपक्षपातेन दुःखप्रहाणेच्छा । पक्षपातेन तु करुणा स्वपुत्रादौ व्याघ्रादीनामप्यस्त्येव । सा चानुकम्पा द्रव्यतो भावतश्च भवति । द्रव्यतः सत्यां शक्तौ दुःखप्रतीकारेण । भावत आर्द्रहृदयत्वेन । यदाहदेण पाणिनिवहं भीमे भवसायरम्मि दुक्खत्तं । अविसेसओणुकंपं दुविहावि सामच्छ(त्थ)ो कुणइ ॥१॥ अस्तीति मतिरस्येत्यास्तिकस्तस्य भावः कर्म वा आस्तिक्यम् । तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाङ्क्षा प्रतिपत्तिः । आस्तिक्येन हि जीवधर्मतया अप्रत्यक्षं सम्यक्त्वं लक्ष्यते । तद्वान् हि आस्तिक इत्युच्यते। यदाह मन्नइ तमेव सच्चं नीसंकं जं जिणेहिं पबत्तं । सुहपरिणामो सम्मं कंखाइविसुत्तिारहिओ ॥१॥ अन्ये तु शमादीनि लिङ्गान्यन्यथा व्याचक्षते सुपरीक्षितप्रवक्तप्रवाच्यप्रवचनतत्त्वाभिनिवेशान्मिथ्याभिनिवे| शोपशमः शमः । स सम्यग्दर्शनस्य लक्षणम् । यो ह्यतत्त्वं विहायात्मना तत्त्वं प्रतिपन्नः स लक्ष्यते सम्यग्दर्शन (१) नारकतिर्यनरामरभवेषु निर्वेदतः वसति दुःखम् । अकृतपरलोकमार्गो ममत्वविषवेगरहितश्च । (२) दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखार्तम् । अविशेषतोऽनुकम्पां द्विविधामपि सामर्थ्यतः करोति ॥ (३) दुहावि। (४) मन्यते तदेव सत्यं निःशकं यजिनैः प्रज्ञापितम् (प्रज्ञप्तम् ) । शुभपरिणामः सम्यक् काङ्खादिविसूत्रिकारहितः॥ ॥६४॥ Main Education Internal For Personal Private Use Only worw.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy