________________
योग
द्वितीय प्रकाशः।
शास्त्रम्
जितरागादिदोष इत्यनेनापायापगमातिशयमाह । तत्रेदं सर्वजनप्रतीतम् यथा सन्ति रागद्वेषादयः । ते च दोपास्तरात्मनो दूषणात् । ते च जिताः प्रतिपक्षसेवनादिभिर्भगवतेति जितरागादिदोष इत्युक्तम् । सदा रागादिरहित एव कश्चित्पुरुषविशेषोऽस्तीति नु वार्तामात्रम् । अजितरागादेश्चास्सदादिवन्न देवत्वमिति । त्रैलोक्यपूजित इत्यनेन पूजातिशयमाह । कतिपयप्रतारितमुग्धबुद्धिपूजायां हि न देवत्वं स्यात् । यदा तु चलितासनैः सुरासुरैर्नानादेशभाषाव्यवहारविसंस्थुलैमनुष्यैः परस्परनिरुद्धवरैः सख्यमुपागस्तियग्भिश्च समवसरणभूमिमभिपतद्भिरहमहमिकया सेवाञ्जलिपूजागुणस्तोत्रधर्मदेशनामृतरसास्वादादिभिः पूज्यते भगवान् तदा देवत्वमिति । यथास्थितार्थवादीत्यनेन वागतिशयः यथास्थितं सद्भूतमर्थं वदतीत्येवंशलो यथास्थितार्थवादी । यदाचक्ष्महि स्तुतौ
अपक्षपातेन परीक्षमाणा द्वयं द्वयस्याप्रतिमं प्रतीमः । यथास्थितार्थप्रथनं तवैतदस्थाननिर्बन्धरसं परेषाम् ॥१॥ यथा वा
क्षिप्येत वाऽन्यैः सदृशीक्रियेत वा, तवांहिपीठे लुठनं सुरोशितुः । इदं यथावस्थितवस्तुदेशनं, परैः कथङ्कारमपाकरिष्यते ॥ २॥
देव इति लक्ष्यपदं दीव्यते स्तूयते इति देवः स च सामर्थ्यादहन परमेश्वरो नान्यः ॥ ४॥
चतुरतिशयवतो देवस्य ध्यानोपासनशरणगमनशासनप्रतिपत्तीः साधिक्षेपमुपदिशतिध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत ॥५॥
अयं देवो ध्यातव्यः पिण्डस्थपदस्थरूपस्थरूपाततिरूपतया श्रेणिकेनेव । श्रेणिको हि वर्णप्रमाणसंस्थानसंह
in Education International
For Personal & Private Use Only
www.jainelibrary.org