________________
योग
द्वितीय प्रकाश
शास्त्रम्
पर्ययादिति तस्य सम्यक्त्वस्य विपर्ययः तसाद्धेतोः सम्यक्त्वविपर्ययरूपत्वादित्यर्थः । तथा च इदमपि संगृहीतं-देवे अदेवत्वस्य गुरावगुरुत्वस्य धर्म अधर्मत्वस्य प्रतिपत्तिरिति ।
मिथ्यात्वं च पञ्चधा भाभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगिकं च । तत्राभिग्रहिकं पाखण्डिना स्वस्वशास्त्रनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणां भवति ॥१॥ अनाभिग्रहिकं तु प्राकृतलोकानां सर्वे देवा बन्दनीया न निन्दनीया एवं सर्वे गुरवः सर्वे धर्मा इति ॥२॥ आभिनिवेशिकं जानतोऽपि यथास्थितं वस्तु दुरभिनिवेशलेशविप्लावितधियो जमालेरिव भवति ॥३॥ सांशयिक देवगुरुधर्मेष्वयमयं वेति संशयानस्य भवति ॥४॥ अनाभोगिकं विचारशून्यस्यैकेन्द्रियादेर्वा विशेषविज्ञानविकलस्य भवति ।। ५॥ यदाह
आभिग्गहियं अणभिग्गहं च तह अभिणिवेसियं चेव । संसइयमणाभोग मिच्छत्तं पंचहा होइ ॥१॥ अत्रान्तरश्लोकाःमिथ्यात्वं परमो रोगो मिथ्यात्वं परमं तमः । मिथ्यात्वं परमः शत्रुर्मिथ्यात्वं परमं विषम् ॥१॥ जन्मन्येकत्र दुःखाय रोगो ध्वान्तं रिपुर्विषम् । अपि जन्मसहस्रेषु मिथ्यात्वमचिकित्सितम् ॥२॥ (१) आभिग्रहिकमनभिग्रहं च तथा अभिनिवेशिकं चैव । सांशयिकमनाभोगं मिथ्यात्वं पञ्चधा भवति । (२) अणभिम्गहियं ।
॥५८॥
Jain Education Intera
For Personal & Private Use Only
www.jainelibrary.org