________________
योगशास्त्रम्
॥ ५७ ॥
-03-08-10+
908++++
Jain Education Internatio
लक्षणोपयोगवशाद् देवगुरुधर्म्मतत्त्वप्रतिपत्तिलक्षणं सम्यक्त्वं पुनरभिहितम् । ननु तत्त्वार्थरुचिलक्षणे सम्यक्त्वे देवगुरुधर्माणां क तत्वेऽन्तर्भावः ? उच्यते - देवा गुरुवश्च जीवतस्त्रे, धर्म्मः शुभाश्रवे संवरे चान्तर्भवति । सम्यक्त्वं च त्रिधा - औपशमिकं चायोपशमिकं क्षायिकं च । तत्रोपशमो भस्मच्छन्नानिवत् मिथ्यात्वमोहनीयस्थानन्तानुबन्धिनां च क्रोधमानमाया लोभानामनुदयावस्था । उपशमः प्रयोजनं प्रवर्त्तकमस्य श्रपशमिकं तच्चानादिमिथ्यादृष्टेः करणत्रयपूर्वकमान्तर्मौहूर्त्तिकं चतुर्गतिगतस्यापि जन्तोर्भवतीत्युक्तप्रायम् । यद्वा उपशमण्यारूढस्य भवति । यदाह
उवसामगसेढिगयस्स होइ उवसामियं तु सम्मत्तं । जो वा श्रकयतिपुंजो अ खवियमिच्छो लहइ सम्मं ॥ १ ॥ क्षयो मिध्यात्वमोहनीयस्यानन्तानुबन्धिनां च उदितानां देशतो निर्मूलनाशः अनुदितानां चोपशमः, क्षयेण युक्त उपशमः क्षयोपशमः स प्रयोजनमस्य चायोपशमिकं तच्च सत्कर्म्मवेदनाद्वेदकमप्युच्यते । औपशमिकं तु सत्कर्म्मवेदनारहितमित्यौपशमिक क्षायोपशमिकयोर्भेदः । यदाह
des संतकम्मं खश्रवसमिएसु नाणुभावं सो । उवसंतकसाओ उस वेएइ न संतकम्मं वि । एतस्य च स्थितिः षट्षष्टिः सागरोपमाणि साधिकानि । यदाह
( १ ) उपशमकश्रेणिगतस्य भवति औपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुञ्जश्च क्षपितमिथ्यो लभते सम्यक् ॥ ( २ ) वेदयति सत्कर्म क्षायोपशमिकेषु नानुभावं सः । उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि ॥
For Personal & Private Use Only:
R-03-2018-03-08-08-07
द्वितीयः
प्रकाशः ।
11 2109 11
www.jainelibrary.org