SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् प्रथम: प्रकाशः। ॥५६॥ तथा वशीकृतः स्वच्छन्दतां त्याजित इन्द्रियग्रामो हृषीकसमूहो येन स तथा । अत्यन्तासक्तिपरिहारेण स्पर्शनादीन्द्रियविकारनिरोधकः । इन्द्रियजयो हि पुरुषाणां परमसम्पदे भवति । यदाह आपदां कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः सम्पदा मार्गो येनेष्टं तेन गम्यताम् ॥१॥ इन्द्रियाण्येव तत्सर्व यत् स्वर्गनरकावुभौ । निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ २ ॥ सर्वथेन्द्रियनिरोधस्तु यतीनामेव धर्म इह तु श्रावकधर्मोचितगृहस्थस्वरूपमेवाधिकृतमित्येवमुक्तम् ॥ ३५॥ एवंविधगुणसमग्रो मनुष्यो गृहिधर्माय कल्पते अधिकतो भवतीति ॥ ५६ ॥ इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाग्नि सञ्जातपट्टबन्धे श्रीयोगशास्ने स्वोपचं प्रथमप्रकाशविवरणस् । ॥५६॥ Education tema For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy