________________
प्रथमः
योगशास्त्रम्
प्रकाशः।
तथा पोष्या अवश्यमर्त्तव्या मातृपित्गृहिण्यपत्यादयस्तान् योगक्षेमकरणेन पोषयतीति पोषकः ॥ २५॥ तथा दीर्घकालभावित्वाद्दीर्घमर्थमनर्थ च पश्यति पर्यालोचयतीत्येवंशीलो दीर्घदर्शी ॥२६॥
तथा वस्त्ववस्तुनोः कृत्याकृत्ययोः स्वपरयोर्विशेषमन्तरं जानाति निश्चिनोतीति विशेषज्ञः, अविशेषज्ञो हि पुरुषः पशो तिरिच्यते । अथवा विशेषमात्मन एव गुणदोषाधिरोहलक्षणं जानातीति विशेषज्ञः। यदाह
प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥१॥२७॥ ___तथा कृतं परोपकृतं जानाति न निनुते कृतज्ञः, एवं हि तस्य कुशललाभो यदुपकारिणो बहु मन्यते, कृतघ्नस्य *तु निष्कृतिरेव नास्ति । यदाह
“कृतघ्ने नास्ति निष्कृतिरिति" ॥२८॥ तथा लोकानां विशिष्टजनानां विनयादिगुणैर्वल्लभः प्रियः। को हि गुणवतः प्रति प्रीतो न भवति । यस्तु न लोकवल्लभः स न केवलमात्मानं स्वस्य धर्मानुष्ठानमपि परैदेषयन् परेषा बोधिलाभभ्रंशहेतुर्भवति ॥ २६ ॥ तथा लज्जा वैयात्याभावः सह लज्जया सलजः। लजावान् हि प्राणप्रहाणेऽपि न प्रतिज्ञातमपजहाति । यदाह
लजां गुणौधजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्त्तमानाः।
तेजस्विनः सुखमसूनपि सन्त्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥३०॥ तथा सह दयया दुखितजन्तुदुःखत्राणाभिलाषेण वर्चत इति सदयः। धर्मस्य दया मलमिति द्यामनन्ति । तदवश्यं दयां कुर्वीत । यदाह
॥ ५५॥
Jan Education internal
For Personal & Private Use Only
www.jainelibrary.org