SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ तथा अनभिनिविष्टोऽभिनिवेशरहितः । अभिनिवेशश्च नीतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्या। रम्भः । स च नीचानां भवति । यदाह दर्पः श्रमयति नीचान्निष्फलनयविगुणदुष्करारम्भैः । श्रोतोविलोमतरणव्यसनिमिरायास्यते मत्स्यैः ॥१॥ अनभिनिविष्टत्वं च कादाचित्कं शाठ्यान्नीचानामपि सम्भवत्यत आह । सदेति ॥२०॥ तथा गुणेषु सौजन्यौदार्यदाक्षिण्यस्थैर्यप्रियपूर्वप्रथमाभिभाषणादिषु स्वपरयोरुपकारकारणेष्वात्मधर्मेषु पक्षपाती । पक्षपातस्तु बहुमानतत्प्रशंसासाहाय्यकरणादिना अनुकूला प्रवृत्तिः । गुणपक्षपातिनो हि जीवा अवन्ध्यपुण्यबीजनिषेकेणेहामुत्र च गुणग्रामसम्पदमारोहन्ति ॥ २१ ॥ ___ तथा प्रतिषिद्धो देशोऽदेशः प्रतिषिद्धः कालोऽकालः तयोरदेशाकालयोश्चर्या चरणं तां त्यजन् परिहरन् प्रदेशकालचारी हि चौरादिभ्योऽवश्यमुपद्रवमामोति ॥ २२॥ तथा जानन् विदन् बलं शक्तिं स्वस्य परस्य वा द्रव्यक्षेत्रकालभावकृतं सामर्थ्यम् । अबलमपि तथैव । बलाबलपरिज्ञाने हि सर्वेः सफल आरम्भः अन्यथा तु विपर्ययः । यदाहस्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् । अयथावलमारम्भो निदानं चयसम्पदः॥१॥ इति ॥ २३ ॥ तथा वृत्तमनाचारपरिहारः सम्यगाचारपरिपालनं च, तत्र तिष्ठन्तीति वृत्तस्थाः। ज्ञानं हेयोपादेयवस्तुविनिश्चयस्तेन वृद्धा महान्तः । वृत्तस्थाश्च ते ज्ञानवृद्धाश्च तेषां पूजकः । पूजा च सेवाञ्जल्यासनाभ्युत्थानादिलचणा । वृत्तस्थज्ञानवन्तो हि पूज्यमाना नियमात्कल्पतरव इव सदुपदेशादिफलैः फलन्ति ॥ २४ ॥ in Education internations For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy