________________
तथा व्ययो भर्त्तव्यभरणस्वमोगदेवतातिथिपूजनादिप्रयोजने द्रव्यविनियोगः । प्रायः कृषिपाशुपान्यवाणिज्यसेवादिजनितो द्रव्यलाभः तस्योचितमनुरूपं व्ययं कुर्वन् । यदाह
" लामोचियदाणे लाभोचियभोगे लाभोचियनिहिकरे सिया।" आयोचितश्च व्ययश्चतुर्भागादितया कैश्चिदुच्यते । यदाहपादमायानिधिं कुर्यात्पादं वित्ताय खट्टयेत । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥१॥ केचिवाहुःआयादई नियुञ्जीत धर्मे समधिकं ततः। शेषेण शेष कुर्वीत यत्नतस्तुच्छमैहिकम् ॥१॥ पायानुचितो हि व्ययो रोगमिव शरीरं कृशीकृत्य विभवसारमाखिलव्यवहारासमर्थ पुरुषं कुर्वीत । उक्तं चआयव्ययमनालोच्य यस्तु वैश्रवणायते । अचिरेणव कालेन सोडत वै श्रमणायते ॥१॥१२॥
तथा वेषो वस्त्रालङ्करणादिभोगः। वित्तं विभव उपलक्षणाद्वयोऽवस्थादेशकालजात्यादिग्रहः। तदनुसारेण तदानुरूप्येण कुर्वन्निति सम्बद्ध्यते । विभवाद्यननुसारेण वेषं कुर्वतो जनोपहसनीयतातुच्छत्वान्यायसम्भावनादयो दोषाः । अथवा व्ययमायोचितं कुर्वन्नेव वेषं वित्तानुसारेण कुर्वन्नेवेत्यपरोऽर्थः। यो हि सत्यप्याये कार्पण्याद् व्ययं न करोति सत्यपि विचे कुचेलत्वादिधर्मा भवति । स लोकगर्हितो धर्मेऽप्यनधिकारीति ॥ १३ ॥
तथा अष्टभिधीगुणयुक्तः धियो बुद्धेर्गणाः शुश्रूषादयः। ते त्वमीशुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहोऽपोहोऽर्थविज्ञानं तत्वज्ञानं च धीगुणाः॥१॥ (१) लाभोचितदान लाभोचितभोगो लाभोचितनिधिकरः स्यात् ।
in Education Inter IT
For Personal & Private Use Only
www.jainelibrary.org