________________
योगशाखम्
प्रथम: प्रकाशः।
॥ ५३॥
तत्र शुश्रषा श्रोतुमिच्छा । श्रवणमाकर्णनम् । ग्रहणं शास्त्रार्थोपादानम् । धारणमविस्मरणम् । ऊहो विज्ञातमर्थमवलम्ब्यान्येषु तथाविधेषु व्याप्त्या वितर्कणम् । अपोह उक्तियुक्तिभ्यां विरुद्धादर्थाद् हिंसादिकात प्रत्यपायसम्भावनया व्यावर्त्तनम् । अथवा ऊहः सामान्यज्ञानमपोहो विशेषज्ञानम् । अर्थविज्ञानम्रहापोहयोगान्मोहसन्देह
विपर्यासव्युदासेन ज्ञानम् । तत्वज्ञानमूहापोहविज्ञानविशुद्धमिदमित्थमेवेति निश्चयः। शुश्रूषादिभिर्हि उपाहितप्रज्ञा- प्रकर्षः पुमान कदाचिदकल्याणमामोति । एते च बुद्धिगुणा यथासम्भवं द्रष्टव्याः॥१४॥
तथा शृण्वानस्ताच्छील्येन धमेमभ्युदयनिःश्रेयसहेतुः शृण्वन् अन्वहं प्रतिदिनं धर्मश्रवणपरो हि मन खेदाप
मानोति । यदाहनिर्वाति बुद्ध्यते मूढम् प्रधानमिति श्रवणमात्रामोजने नवं भोजनं त्यजति"
क्लान्तमपोज्झति खेदं तप्तं निर्वाति बुद्ध्यते मूढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः ॥ १॥ प्रत्यहं धर्मश्रवणं चोत्तरोत्तरगुणप्रतिपत्तिसाधनत्वात्प्रधानमिति श्रवणमात्राबुद्धिगुणादस्य भेदः ॥१५॥
तथा अजीर्णे अजरणे पूर्वभोजनस्य अथवा अजीर्णे परिपाकमनागते पूर्वभोजने नवं भोजनं त्यजतीत्येवंशीलः । अजीर्णभोजने हि सर्वरोगमूलस्याजीर्णस्य वृद्धिरेव कृता भवति । यदाह-"अजीर्णप्रभवा रोगा इति" अजीणं च लिङ्गतो ज्ञातव्यम् । यदाह
मलवातयोर्विगन्धो विभेदो गात्रगौरवमरुच्यम् । अविशुद्धश्चोद्गारः षडजीर्णव्यक्तालगानि ॥ १॥१६॥
तथा काले बुभुक्षासमये भोक्ता अन्नाद्युपजीवकः । भोक्तेति साधौ तुन, तेन लौल्यपरिहारेण यथाग्निबलं मितं भुञ्जीत । अतिरिक्तभोजनं हि वमनविरेचनमरणादिना न साधु भवति, यो हि मितं भुङ्क्ते स बहु भुङ्क्ते।
॥६
Jain Education Intel
For Personal & Private Use Only
www.jainelibrary.org