________________
उत्पादनोद्गमैषणाधूमांगारप्रमाणकारणतः । संयोजनाच्च पिण्डं शोधयतामेषणासमितिः ॥१॥ इति ॥३८॥
आदाननिक्षेपसमितिमाहश्रासनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः। गृह्णीयान्निक्षिपेद्वा यत्सादानसमितिः स्मृता ।३।।
आसनं विष्टरः आदिशद्वाद्वस्त्रपात्रफलकदण्डादेः परिग्रहः । तान्यासनादीनि संवीक्ष्य चक्षुषा प्रतिलिख्य रजोहरणादिना यत्नत इत्युपयोगपूर्वकम् । अन्यथा सम्यक्प्रतिलेखना न स्यात् । यदाह
पडिलेहणं कुणंतो मिहो कहं कुणइ जणवयकहं वा । देइ व पच्चक्खाणं वाएइ सयं पडिच्छइ वा ॥१॥ पंढवीआउक्काएतेऊवाऊवणस्सइतसाणं । पडिलेहणापमत्तो छण्डंपि विराहगो भणिओ॥२॥
यद्गृह्मीयादाददीत निक्षिपेत् स्थापयेत्संवीक्षितप्रतिलिखितभूमौ सा आदाननिक्षेपसमितिः । भीमो भीमसेन इति न्यायादादानसमितिः ॥ ३६॥ उत्सर्गसमितिमाहकफमूत्रमलप्रायं निर्जन्तुजगतीतले । यत्नाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्भवेत्॥ ४० ॥
कफः श्लेष्मा मुखनासिकासञ्चारी मूत्रं प्रश्रवणं मलो विष्ठा प्रायग्रहणादन्यदपि परिष्ठापनायोग्यं वस्त्रपात्रभतपानादि गृह्यते । निर्जन्तुस्त्रसस्थावरजन्तुरहिता स्वयं च निर्जन्तुर्या जगती तस्यास्तलं स्थण्डिलमित्यर्थः। तत्र
(१) प्रतिलेखनां कुर्वन् मिथः कथां करोति जनपदकथां वा । ददाति वा प्रत्याख्यानं वाचयति स्वयं प्रतीच्छति वा ।। (२) पृथिव्यपकायतेजोवायुवनस्पतित्रसानाम् । प्रतिलेखनाप्रमत्तः षण्णामपि विराधको भणितः ।।
in Education Interna
For Personal & Private Use Only
www.jainelibrary.org