________________
DR-TOK→
Jain Education Internation
***0++***++++
***O*--
महुरं निउणं थोवं कज्जावडियं श्रगव्वियमतुच्छं । पुव्विं महसंकलियं भयंति जं धम्मसंजुत्तं ॥ १ ॥ एवंविधं यद्भाषणं सा भाषासमितिः । भाषायां सम्यगितिर्भाषा समितिः । सा च प्रिया अभिमता वाचंयमानां मुनीनाम् | यदाहु:--
जा य सच्चा न वत्तव्वा सच्चामोसा य जा मुसा । जा य बुद्धेहिं खाइमा ग तं भासेज पष्पवं ॥१॥ इति ॥३७॥ एषणासमितिमाह—
द्विचत्वारिंशता भिचादोषैर्नित्यमदूषितम् । मुनिर्यदन्नमादत्ते सैषणासमितिर्मता ॥ ३८ ॥ द्वाभ्यामधिका चत्वारिंशत् द्विचत्वारिंशद्भिचादोषाः उद्गमोत्पादनैषणालचणाः तत्रोद्गमदोषा गृहस्थप्रभवाः षोडश यद्यथा
हाकम्मुद्देसियपूर्वकम्मे मीसजाए य । ठवणा पाहुडियाए पाओयरकीयपामिच्चे ॥ १ ॥ पॅरिअट्टिए अभिइडे उभिसे मालोहडे इय । अच्छि भणिसिट्टे अज्झोअर य सोलसमे ॥ २ ॥ (१) मधुरं निपुणं स्तोकं कार्यापतितमगर्वितमतुच्छम् । पूर्वे मतिसङ्कलितं भणन्ति यद्धर्मसंयुक्तम् ॥ (२) या च सत्या न वक्तव्या सत्यामृषा च या मृषा । या च बुद्धैरनाचीर्णा न तां भाषेत प्रज्ञावान् ॥ ( ३ ) आधाकमैौद्देशिकपूतिकर्म च मिश्रजातं च । स्थापना प्राभृतिका प्रादुष्कारक्रीतप्रामित्यम् ॥ (४) परिवर्त्तितमभ्याहृतमुद्भिन्नं मालापहृतमिति । आच्छेद्यमनिसृष्टं अध्यवपूरकश्च षोडशः ॥
For Personal & Private Use Only
10-08
+++++
www.jainelibrary.org