________________
योगशास्त्रम्
प्रकाशः
॥४४॥
प्रथमविशेषणेन पविराधिते मार्गे गच्छतो यतेः षड्जीवनिकायविराधना न भवति उन्मार्गेण न गन्तव्यमिति प्रथमः चाह । तथाविधेऽपि मार्गे रात्री गच्छतः सम्पातिमसत्त्वविराधना भवेदिति तत्परिहारार्थ द्वितीयाविशेषणम् । एवं विधोपयोगवतश्च गच्छतो मुनेः कथंचित प्राणिवधेऽपि प्राणिवधपापं न भवति । यदाह
उच्चालियम्मि पाए इरियासमियस्स सङ्कमहाए । वावजेज कुलिङ्गी मरिज तं जोगमासञ्ज ॥१॥ ने य तस्स तनिमित्तो बंधो सुहुमो विदेसियो समए । अणवजो उपभोगेण सव्वभावेण सो जम्हा ॥२॥
तथाजिअदु व मरदु व जीवो अजदाचारस्स निच्छो हिंसा । पयदस्स णत्थि बंधो हिंसामित्तेण समिदस्स ॥३॥३६॥ |||
भाषासमितिमाह| अवद्यत्यागतः सर्वजनीनं मितभाषणम् । प्रिया वाचंयमानां सा भाषासमितिरुच्यते ॥३७॥
अवद्यानि भाषादोषा वाक्यशुद्ध्यध्ययनप्रतिपादिताः धूर्त्तकामुकक्रव्यादचौरचार्वाकादिभाषितानि च तेषां निर्दम्भतया त्यागस्ततःसर्वजनीनं सर्वजनेभ्यो हितं, मितं खल्पमप्यतिबहुप्रयोजनसाधकं तच तद्भाषणं च । यदाह
(१) उच्चालिते पादे ईर्यासमितस्य (तेन) संक्रमार्थम् । व्यापद्येत कुलिङ्गी (हीन्द्रियादिः) म्रियेत तं योगमासाद्य ॥१॥ (२) न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि दर्शितः समये । अनवद्य उपयोगेन सर्वभावेन स यस्मात् ॥२॥ (३) जीवतु वा म्रियतां वा जीवोऽसदाचारस्य निश्चयतो हिंसा। प्रयतस्य नास्ति बन्धो हिंसामात्रेण समितस्य ॥३॥ ॥४४
Jain Education internet
For Personal & Private Use Only
www.jainelibrary.org