________________
वृत्तिलक्षणा समितिः प्रवृत्तिनिवृत्तिलचणा गुप्तिरित्यनयोर्विशेषः ॥ ३४ ॥
अथ समितीगुप्तीश्च नामत आहईर्याभाषेषणादाननिक्षेपोत्सर्गसंज्ञिकाः। पञ्चाहुः समितीस्तिस्रो गुप्तीस्त्रियोगनिग्रहात् ॥३५॥
ईर्यासमितिर्भाषासमितिरेषणासमितिरादाननिक्षेपसमितिरुत्सर्गसमितिरित्येताः पञ्च समितीर्घवते तीर्थकराः ।। | त्रिसंख्या योगास्त्रियोगा मनोवाक्कायव्यापारास्तेषां निग्रहो निरोधः प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गनिवारणं च । निग्रहादिति हेतौ पञ्चमी तेन मनोगुप्तिर्वचनगुप्तिः कायगुप्तिरिति तिखो गुप्ती वते ॥३॥-ईर्यालक्षणमाहलोकातिवाहिते मार्गे चुम्बिते भाखदंशुभिः। जन्तुरक्षार्थमालोक्य गतिरीर्या मता सताम् ॥३६॥
बसस्थावरजन्तुजाताभयदानदीक्षितस्य मनेरावश्यके प्रयोजने गच्छतो जन्तुरक्षानिमित्तं स्वशरीररक्षानिमित्त च पादानादारभ्य युगमात्रक्षेत्रं यावत् निरीक्ष्य ईरणमीर्या गतिस्तस्यां समितिरीर्यासमितिः । यदाहुः
पुरो जुगमायाए पेहमाणो महिं चरे । वजंतो बीयहरियाई पाणे य दगमट्टियं ॥१॥
प्रोवायं विसमं खाणुं विजलं परिवजए । सङ्कमेण न गच्छेजा विजमाणे परकमे ॥२॥ गतिश्च मार्गे भवति तस्य विशेषणं लोकातिवाहिते लोकैरतिवाहिते अत्यन्तशुणे स्पृष्टे चुम्बिते आदित्यकिरणैः। (१) पुरतो युगमात्रया प्रेक्षमाणो महीं चरेत् । वर्जयन् बीजहरितानि प्राणान् च दकमृत्तिकाम् ।। (२) अवपातं विषमं स्थाणुं विजलं परिवर्जयेत् । संक्रमेण न गच्छेत् विद्यमाने पराक्रमे ॥
www.jainelibrary.org
Jan Education intemato
For Personal & Private Use Only