________________
बोग-
समान
प्रथमः
प्रकाशा
इति पञ्चमी भावना । एवं नवविधब्रह्मचर्यगुप्तिसंग्रहेण ब्रह्मचर्यव्रतस्य पश्च भावनाः॥३०॥३१॥ शास्त्रम्।
पश्चमव्रतस्य भावना आह। स्पर्शे रसे च गन्धे च रूपे शब्दे च हारिणि । पञ्चस्वितीन्द्रियार्थेषु गाढं गाय॑स्य वर्जनम् ॥३२॥ ॥१३॥ | एतेष्वेवामनोज्ञेषु सर्वथा द्वेषवर्जनम् । आकिञ्चन्यव्रतस्यैवं भावनाः पञ्च कीर्तिताः ॥३३॥ ||
_ (युग्मम् ) स्पर्शादिषु मनोहारिषु विषयेषु यद्गाढं गा_स्याभिष्वङ्गस्य वर्जनम् । स्पर्शादिष्वेवामनोज्ञेष्विन्द्रियप्रतिकूलेषु यो द्वेषोऽप्रीतिलक्षणस्तस्य वर्जनम् । गा_वान् हि मनोज्ञे विषयेऽभिष्वङ्गवानमनोज्ञान्विषयान्विद्वेष्टि मध्यस्थस्य तु मृारहितस्य न कचित्प्रीतिरप्रीतिर्वा, रागानान्तरीयकतया च द्वेषस्योपादानम्। किञ्चन बाह्याभ्यन्तरपरिग्रहरूपं नास्यास्तीत्यकिश्चनस्तद्भाव आकिश्चन्यमपरिग्रहता। आकिश्चन्यं च तद्वतं च तस्यैताः पञ्च भावना ॥ ३२ ॥ ३३॥ मूलगुणरूपचारित्रमभिधायोत्तरगुणरूपं तदाह| अथवा पञ्चसमितिगुप्तित्रयपवित्रितम् । चरित्रं सम्यक्चारित्रमित्याहुर्मुनिपुङ्गवाः ॥३४॥
समितिरिति पञ्चानां चेष्टानां तान्त्रिकी संज्ञा । अथवा सं सम्यक् प्रशस्ता अर्हत्प्रवचनानुसारेण इतिः चेष्टा समितिः पश्चानां समितीनां समाहारः पञ्चसमिति । गुप्तिरात्मनः संरक्षणं मुमुक्षोर्योगनिग्रह इत्यर्थः । गुप्तीनां त्रयं गुप्तित्रयं पञ्चसमिति च गुप्तित्रयं च ताभ्यां पवित्रितं यच्चरित्रं यतीनां चेष्टा सा सम्यक्चारित्रमुच्यते । सम्यकप्र
॥४३॥
For Personal & Private Use Only
W
Jan Education intement
inelayang