________________
स्त्रियश्च ताभिस्तासां वा कथा तस्यास्त्यागः । रागानुवन्धिनी हि देशजातिकुलनेपथ्यभाषागतिविभ्रमेङ्गितहास्यलीलाकटाक्षप्रणयकलहशृङ्गाररसानुविद्धा कथा वात्येव चित्तोदधेरवश्यं विक्षोभमादधातीति द्वितीया भावना । प्राक् प्रव्रज्याब्रह्मचर्यात् पूर्व गृहास्थावस्थायां यद्रतं स्त्रीभिः सह निधुवनं तस्य स्मृतिस्तस्या वर्जनं, प्राग्रतसरणेन्धनाद्धि कामाग्निः सन्धुच्यते । इति तृतीया भावना । स्त्रीणामविवेकिजनापेक्षया यानि रम्याणि स्पृहणीयान्यजानि मुखनयनस्तनजघनादीनि तेषामीक्षणमपूर्वविस्मयरसनिर्भरतया विस्फारिताक्षस्य विलोकनम् । इक्षणमात्र तु रागद्वेषरहितस्यादुष्टमेव । यदाह__ अशक्य रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र तो बुधः परिवर्जयेत् ॥ १॥ इत्यादि ॥ .
तथा स्वस्यात्मनोऽहं शरीरं तस्य संस्कारः स्नानविलेपनपननखदन्तकेशसन्मार्जनादिः, स्त्रीरम्याङ्गवणं च स्वाङ्गसंस्कारश्च तयोः परिवर्जनात् । स्त्रीरम्याङ्गेक्षणतरलितविलोचनो हि दीपशिखायां शलभ इव विनाशमुपयाति । अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिकामयैर्विकल्पैर्वृथात्मानमायासयतीति चतुर्थी भावना । प्रणीतो वृष्यः स्निग्धमधुरादिरसः। अत्यशनमप्रणीतस्याऽपि रूक्षभैक्षस्याकण्ठमदरपरणं तयोस्त्यागो निरन्तरवृष्यमधुरस्निग्धरसप्रणीतो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्माऽपि सेवेत । अत्यशनस्य तु न केवलं ब्रह्मचतिकारित्वाद्वर्जनं शरीरपीडाकारित्वादपि । यदाह
अद्धमसणस्स सव्वंजणस्स कुजा दगस्स दो भागे । वाउपवियारणहा छबभायं ऊणगं कुजा ॥१॥ १ वीर्यवर्धका. २ अर्धमशनस्य सव्यअनस्य कुर्यादुदकस्य द्वौ भागौ । वायुप्रविचारणार्थ षष्ठभागमूनकं कुर्यात् ॥१॥
www.jainelibrary.org
For Personal & Private Use Only
Jun Education inter