________________
FASHASHA
तदेवमुक्तं प्रथमप्राभृतं, सम्प्रति द्वितीयं वक्तव्यं, तस्य चायमाधिकारः 'कथं तिर्यक् सूर्यः परिभ्रमतीति ततस्तद्विषयं प्रश्नसूत्रमाह|. ता कहं तेरिच्छगती आहिताति वदेजा?, तत्थ खलु इमाओ अट्ट पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमा हंसु ता पुरच्छिमातोलोअंतातोपादोमरीची आगासंसि उत्तिकृति सेणं इमलोयं तिरियं करेइ तिरियं करेत्तापञ्चत्थिमंसि लोयंसि सायंमि रायं आगासंसि विद्धंसिस्संति एगे एवमासु १, एगे पुण एवमाहंसु-ता पुरच्छिमातो लोअंतातो पातो सूरिए आगासंसि उत्तिट्ठति, सेणं इमं तिरियं लोयं तिरियं करेति करित्ता पञ्चत्थिमंसि लोयंसि सूरिए आगासंसि विद्धंसंति, एगे एवमाहंसु २, एगे पुण एवमाहंसु-ता पुरत्थिमाओ लोयंतातो पादो सूरिए आगासंसि उत्तिकृति, से इमं तिरियं लोयं तिरियं करेति करित्ता पचत्थिमंसि लोयंसि सायं अहे पडियागच्छंति, अधे पडियागच्छेत्ता पुणरवि अवरभूपुरस्थिमातो लोयंतातो पातो सूरिए आगासंसि उत्तिकृति, एगे एवमाहंसु ३, एगे पुण एवमाहंसु-ता पुरत्थिमाओ लोगंताओ पाओ सू रिए पुढविकायंसि उत्तिट्टति, से णं इमं तिरियं लोयं तिरियं करेति करेत्ता पञ्चस्थिमिल्लंसि लोयंतसि सायं सूरिए पुढविकायंसि विद्धंसइ, एगे एवमाहंसु ४, एगे पुण एवमाहंसु पुरत्थिमाओ लोयंताओ पाओ सूरिए पुढविकायंसि उत्तिट्ठा से णं इमं तिरियं लोयं तिरियं करेइ करेत्ता पचत्थिमंसि लोयंतंसि सायं सूरिए पुढविकायंसि अणुपविसइ अणुपविसित्ता अहे पडियागच्छइ २ पुणरवि अवरभूपुरत्थिमाओ लोगंताओ
KBSCRIBE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org