SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ पचोत्तराणि ३०५, पतेषां मध्ये उपरितनाः पञ्चत्रिंशदेकपष्टिभागाः प्रक्षिप्यन्ते, जातानि श्रीवि शतानि चत्वारिंशदधि कानि ३४०, एतेषां वर्गो विधीयते, वर्गयित्वा च दशभिर्गुणनात् ततो जाल एकक एककः पञ्चकः पङ्कस्त्रीणि शून्यानि | ११५६०००, तत एषां वर्गमूलानयने लब्धानि दश शतानि पञ्चसशत्यधिकानि १०७५, एतेषां योजनान बनार्थमेकप छ भागे हृते लब्धानि सप्तदश योजनानि अष्टत्रिंशचैकषष्टिभागा योजनस्य १७६, एतत्पूर्वमण्डलपरिश्यपरिमाणेऽधिकस्बेन प्रक्षिप्यते, ततो यथोक्तमधिकृतमण्डलपरिरयपरिमाणं भवति, किञ्चिद्विशेषोनता च किञ्चिदूनत्रयोविंशत्या एकषष्टिभागेरूनता द्रष्टव्या, 'तया पां दिवसराइपमाणं तह चेव' तदा-द्वितीयमण्डलचारचरणकाले दिवसरात्रिप्रमाणं तथैवप्राग्वत् ज्ञातव्यं तचैवम्-लया णं अद्वारसमुहुत्ते दिवसे हवइ दोहि एमद्विभाग मुहुत्तेहि ऊणे दुवालसमुहुत्ता राई भवति दोहि एगट्टिभागमुहुत्तेहिं अहिया, 'से क्खिममाणे' इत्यादि, ततः सूर्यो द्वितीयस्मान्मण्ड[ लादुक्तप्रकारेण निष्क्रामन् नवसंवत्सरसर के द्वितीयेऽहोरात्रे 'अविभतरं तच्च ति सर्वाभ्यन्तरान्मण्डला तृतीयं मण्डलसुपसङ्क्रम्य चारं चरति, 'ता जया 'मित्यादि, ततो यदा सूर्य । सर्वाभ्यन्तरान्मण्डला तृतीयं मण्डलमुपसङ्क्रम्ब चारं 'चरति तदा ततृतीयं मण्डलपदं अष्टाचत्वारिंशदे कषष्टिभागा योजनस्य बाहल्येन नक्नबतिर्योजन सहस्राणि पटू योजन | शतान्येकपञ्चाशदधिकानि नव चैकषष्टिभागा योजनस्य ९९६५१ के आयाम विष्कम्भेन- आयामविष्कम्भाभ्यां, तथाहिप्रामिवात्रापि पूर्वमण्डलविष्कम्भायामपरिमाणात् पश्च योजनानि पञ्चत्रिंशचे कषष्टिभागा योजनस्याधिकत्वेन प्राप्यन्ते, ततो यथोकमायामविष्कम्भपरिमाणं भवति चीणि योजनशतसहस्राणि पञ्चदश सहस्राणि एकं च पञ्चविंशत्यधिकं योजनाचं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy