________________
सूर्यप्रज्ञ
॥४०॥
हस्त्राणि षट् शतानि चवारिंशदधिकानि १९६४०, पतेषां वर्षे विधीयते, जातो नवको नवको द्विकोटक पकको धिको
१प्राभृते नक्का छोडेर शून्ये ९९२८१२९६००, तसो दशभिर्युपचे जातमेकमधिकं शून्यं ९९२८१२९६०००, अस्व वर्ग
८प्राभृत* मूलानयनेन लब्धं क्योक्तं परिस्यप्रमाणं, शेष तिति द्विक एककोऽष्टका शून्यं सप्तको नवकः २१८०७९ एतत् त्वर, प्राभृतं 'सया ण'मित्यादिना रात्रिन्दिवपरिमाणं सुगम । 'से निक्खममाणे' इत्यादि, स सूर्यः सर्वाभ्यन्तराममण्डलात्यामुक्तप्रकारेण निष्कामन् नवं संवत्सरमाददानो नवस्य संवत्सरस्व प्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसकम्य चारं चरति तन यदा सर्वाभ्यन्तरानन्सर द्वितीयं मण्डलमुपसङ्कम्य चारं चरति तदा तन्मण्डलपदमष्टाचत्वारिंशदेकर टिभागायोजनस्य बाहस्येन, नवनवतिर्योजनसहस्राणि पद शतानि पञ्चचत्वारिंशदधिकानि पश्चत्रिंशञ्चैकषष्टिभागा योजनस्थायामविष्कम्भाभ्यां, तथाहि-एकोऽपि सूर्यः सर्वाभ्यन्तरमण्डलगतानष्टाचत्वारिंशतमेकषष्टिभागान योजनस्थापरे च
योजने बहिरवष्टभ्य द्वितीये मण्डले चारं चरति द्वितीयोऽपि, ततो द्वयोर्योजनयोरष्टाचत्वारिंशतश्चैकषष्टिभागानां मायोजनस्व द्वाभ्यां गुणने पश्च बोजवानि पञ्चविंशकपष्टिभागा योजनस्येति भवति, एतत्प्रथममण्डलविष्कम्भपरिमाणेअधिकत्वेन प्रक्षिप्यते, ततो भवति स्थोक्तं द्वितीयमण्डलविष्कम्भायामपरिमाणमिति, तत्र चीणि योजनशतसहस्राणि पब-1| दिया सहस्राणि एकंच सप्तोत्तरं बोजनशतं किञ्चिद्विशेषाधिक परिरयेण प्रज्ञप्तं, तथाहि-पूर्वमण्डलविष्कम्भायामपरिमा- ॥४०॥ माणादस्य मण्डलस्य विष्कम्भायामपरिमाणे पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्याधिकत्वेन प्राप्यते, ततोऽस्य
राशेः पृथक् परिरक्परिमाधमानेतव्यं, तब पच योजनान्येष्टिभागकरणार्थमेकपया गुण्यन्ते, जातानि बीणि शतानि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org