SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ -5% धिकार % % % सूर्यप्रज्ञ-18|जया ण'मित्यादि, ता इति-तत्र यदा राहुर्दैव आगच्छन् कुतश्चित्स्थानात् गच्छन् वा क्वापि स्थाने विकुर्वन् वा-स्वेच्छ-18 २० प्राभृते या तां तां विक्रियां कुर्वन् वा परिचरणबुद्ध्या इतस्ततो गच्छन् वा चन्द्रस्य वा सूर्यस्य वा लेश्या-विमानगतधवलि- राहुक्रिया(मल.) मानं 'पुरच्छिमेणं'ति पौरस्त्येनावृत्त्याग्रभागेनावृत्त्येत्यर्थः, पाश्चात्यभागेन व्यतिव्रजति-व्यतिक्रामति तदा णमिति || सू१०४ ॥२८९॥ प्राग्वत् पौरस्त्येन चन्द्रः सूर्यो वाऽऽत्मानं दर्शयति पश्चिमभागेन राहुः, किमुक्तं भवति ?-तदा मोक्षकाले चन्द्रः सूर्यो लावा पूर्वदिग्भागे प्रकटं उपलभ्यते अधस्ताच्च पश्चिमभागे राहुरिति, 'एवं जया णं राहू' इत्याद्यपि दक्षिणोत्तरविषयं है सूत्रं भावनीयं, 'एएण'मित्यादि, एतेनानन्तरोदितेनाभिलापेन 'पञ्चस्थिमेणं आवरेत्ता पुरच्छिमेणं वीइवयइ उत्तरेणं आवरित्ता दाहिणेणं वीईवयई'इत्येतद्विषये अपि द्वे सूत्रे वक्तव्ये, ते चैवम्-'ता जया णं राहू देवे आगच्छमाणे० विउबमाणे वा० चंदस्स वा सूरस्स वा लेसं पञ्चत्थिमेणं आवरिता पुरच्छिमेणं वीइवयइ तया णं पञ्चत्थिमेणं चंदे सूरे वा उवदंसेइ पुरच्छिमेणं राहू, एवं द्वितीयसूत्रेऽपि वक्तव्यं, एवं जया ण'मित्यादीनि दक्षिणपूर्वोत्तरपश्चिमदक्षिणपश्चिमो|त्तरपूर्वोत्तरपश्चिमदक्षिणपूर्वोत्तरपूर्वदक्षिणपश्चिमविषयाण्यपि चत्वारि सूत्राणि भावनीयानि, 'ता जया णमित्यादि, सुगम, नवरमयं भावार्थः-यदा चन्द्रस्य सूर्यस्य वा लेश्यामावृत्य स्थितो भवति राहुस्तदा लोके एवमुक्तिर्यथा राहुणा चन्द्रः सूर्यो वा गृहीत इति, यदा तु राहुर्लेश्यामावृत्य पार्श्वन व्यतिक्रामति तदैवं मनुष्याणामुक्तिः यथा चन्द्रेण सूर्येण ॥२८९॥ ४वा राहोः कुक्षिर्भिन्ना, राहोः कुक्षि भित्त्वा चन्द्रः सूर्यो वा निर्गत इति भावः, यदा च राहुश्चन्द्रस्य सूर्यस्य वा लेश्या-3 & मावृत्य प्रत्यवष्वष्कते-पश्चादवसर्पति तदैवं मनुष्यलोके मनुष्याः प्रवदन्ति, यथा-राहुणा चन्द्रः सूर्यो वा वान्त इति, | CALCASSES % % % % Jain Education International For Personal & Private Use Only % www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy