________________
सूर्यप्रज्ञ - सिवृत्तिः ( मल० )
॥२६७॥
Jain Education International
ज्योतिपेन्द्रस्य ज्योतिषराजस्यान्येषां च बहूनां ज्योतिष्काणां देवानां देवीनां च अर्चनीयानि पुष्पादिभिर्वन्दनीयानि - स्तोतव्यानि विशिष्टैः स्तोत्रैः पूजनीयानि वस्त्रादिभिः सत्कारणीयानि आदरप्रतिपत्त्या सन्माननीयानि जिनोचितप्रति. पत्या कल्याणं- कल्याणहेतुर्मङ्गलं - दुरितोपशमहेतुर्देवतं - परमदेवता चैत्यं - इष्टदेवताप्रतिमा इत्येवं पर्युपासनीयानि तत एवं अनेन कारणेन खलु निश्चितं न प्रभुरित्यादि सुगमं, 'ता पभू णं चंदे' इत्यादि, केवलं परिचारण- परिचा रणसमृद्ध्या, एते सर्वेऽपि मम परिचारका अहं त्येतेषां स्वामीत्येवं निजस्फातिविशेषदर्शनाभिप्रायेणेति भावः, प्रभुश्चन्द्रो ज्योतिषेन्द्रो ज्योतिषराजश्चन्द्रावतंस के विमाने सभायां सुधर्मायां चन्द्राभिधानसिंहासने चतुर्भिः सामानिकसहस्रैश्चतसृभिरग्रमहिषीभिः सपरिवाराभिस्तिसृभिरभ्यन्तरमध्यमबाह्यरूपाभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः पोडशभिरात्मरक्षकदेव सहस्रैरन्यैश्च बहुभिज्योतिष्कैर्देवैर्देवीभिश्च सार्द्ध सम्परिवृतो महता वेणेति योगः, 'आहय'त्ति आख्यानक प्रतिबद्धानीति वृद्धाः अथवा अहतानि - अव्याहतानि नाट्यगीतवादित्राणि तथा तन्त्री - वीणा तलताला| हस्ततालाः त्रुटितानि-शेषतूर्याणि तथा घनो घनाकारो ध्वनिसाधर्म्यात् यो मृदङ्गो-मर्दलः पटुना - दक्षपुरुषेण प्रवादितस्तत एतेषां पदानां द्वन्द्वस्तेषां यो रवस्तेन दिव्यान् दिवि भवान् अतिप्रधानानित्यर्थः भोगा ये भोगाः - शब्दादयस्तान् भुञ्जानो विहर्तुं प्रभुरिति योगः, न पुनमैथुनप्रत्ययं - मैथुननिमित्तं स्पर्शादिभोगं भुञ्जानो विहर्त्ती प्रभुरिति, 'एवं ता सूरस्स ण'मित्यादीन्यपि प्रश्ननिर्वचनसूत्राणि भावनीयानि, 'ता जोइसियाणं देवाण मित्यादि, सर्व सुगमं यावत् प्राभृतपरिसमाप्तिः, नवरं चन्द्रविमाने चन्द्रदेव उत्पद्यते तत्सामानिकात्मरक्षकादयश्च तत्रात्मरक्षकादीनां यथोक्ता जघ
For Personal & Private Use Only
१८ प्राभृते ज्योतिष्का न्तः पुरादि
॥२६७॥
www.jainelibrary.org