________________
Jain Education International
न्या स्थितिरुत्कृष्टा तु चन्द्रदेवस्य तत्सामानिकादीनां च, एवं सूर्यविमानादिष्वपि भावनीयम् ॥ इति श्रीमलयगिरिविर चितायां सूर्यप्रज्ञप्तिटीकायामष्टादशं प्राभृतं समाप्तम् ॥
तदेवमुक्तमष्टादशं प्राभृतं, सम्प्रति एकोनविंशतितममारभ्यते, तस्य चायमर्थाधिकारः, यथा 'कति चन्द्रसूर्याः सर्वलोके आख्याता' इति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता कति णं चंदिमसूरिया सबलोयं ओभासंति उज्जोएंति तवेंति पभासेंति आहितेति वदेज्जा ?, तत्थ खलु इमाओ दुवालस पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु ता एगे चंदे एगे सूरे सबलोयं ओभासति उज्जोएति तवेति पभासति, एगे एवमाहंसु १, एगे पुण एवमाहंसु ता तिष्णि चंदा तिणि सुरा सब लोयं ओभार्सेति ४ एगे एवं माहंस २, एगे पुण एवमाहंसु ता आउहिं चंदा आउट्टि सूरा सवलोयं ओभाति उज्जोवेंति तवेंति पगासिंति एगे एवमाहंसु ३ एगे पुण एवमाहंसु एतेणं अभिलावेणं तवं सत्त चंदा सत्त सूरा दस चंदा दस सूरा बारस चंदा २ बाातालीस चंदा २ बावन्तरिं चंदा २ बातालीसं चंदसतं २ बावन्तरं चंदसयं बाबत्तरि सूरसयं बायालीसं चंदसहस्सं बातालीसं सूरसहस्सं बावन्तरं चन्दसहस्सं बाबत्तरं सूरसहस्सं सबलोयं ओभासंति उज्जोवैति तवेंति पगासंति, एगे एवमाहंसु, वयं पुण एवं वदामो-ता अयण्णं जंबुद्दीवे २ जाव परिक्खेवेणं, ता जंबुद्दीवे २ केवतिया चंदा पभासिंसु वा पभासिंति
For Personal & Private Use Only
www.jainelibrary.org