________________
सूर्यमज्ञ
(मल)
विमाणावासा अब्भुग्गयसमूसियपहसिया विविहमणिरयणभित्तिचित्ता तं चेव जाव पासाईया दरिसणिज्जा अभिरूवा प-18|१८ प्राभृते प्तिवृत्तिः लडिरूवा' इति, 'ता चंदविमाणे ण'मित्यादीनि आयामविष्कम्भादिविषयाणि सर्वाण्यपि प्रश्ननिर्वचनसूत्राणि सुगमानि. चन्द्रादेःसं
नवरं सर्वत्रापि परिधिपरिमाणं 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ" [विष्कम्भवर्गदशगुणकरणिवत्तस्य स्थानमायापरिरयो भवति ] इति करणवशात् स्वयमेव नेतव्यं, तथा यत्ताराविमानस्यायामविष्कम्भपरिमाणमुक्तमगव्यूतमुच्चत्व-2
मादिवाहि॥२६॥
नश्च सू९४ परिमाणं क्रोशचतुर्भागः तदुत्कृष्टस्थितिकस्य तारादेवस्य सम्बन्धिनो विमानस्यावसेयं, यत्पुनर्जघन्यस्थितिकस्य तारा-14
अल्पेतरगदेवस्य सम्बन्धि विमानं तस्याऽऽयामविष्कम्भपरिमाणं पञ्चधनुःशतानि उच्चत्वपरिमाणमर्द्धतृतीयानि धनु शतानि, तथा
तिऋद्धी चोक्तं तत्वार्थभाष्ये-'अष्टाचत्वारिंशद्योजनकषष्टिभागाः सूर्यमण्डलविष्कम्भः चन्द्रमसः षट्पञ्चाशद् ग्रहाणामर्द्धयोजनं गव्यूतं नक्षत्राणां सर्वोत्कृष्टायास्ताराया अर्द्धकोशो जघन्यायाः पश्च धनुःशतानि, विष्कम्भार्द्धबाहल्याश्च भवन्ति | सर्वे सूर्यादयोऽत्र लोक” इति, 'ता चंदविमाणं कह देवसाहस्सीओ परिवहंति' इत्यादीन्यपि वाहनविषयाणि प्रश्ननिर्वचनसूत्राणि सुगमानि, नवरमियमत्र भावना-इह चन्द्रादीनां विमानानि तथाजगत्स्वाभाव्यान्निरालम्बानि वहन्त्यवतिष्ठन्ते, केवलं ये आभियोगिका देवास्ते तथाविधनामकर्मोदयवशात् समानजातीयानां हीनजातीयानां वा देवानां | निजस्फातिविशेषदर्शनार्थमात्मानं बहु मन्यमानाः प्रसादभृतः सततवहनशीलेषु विमानेषु अधः स्थित्वा २ केचित सिंह-ग
रूपाणि केचिद् गजरूपाणि केचित् वृषभरूपाणि केचित्तुरगरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतद्नुपपन्न, &| तथाहि-यथेह कोऽपि तथाविधाभियोग्यनामकर्मोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्व
॥२६४॥
Jain Education Internal
For Personal & Private Use Only
www.jainelibrary.org