________________
25-
दि, शारण बहुइ
परिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य सम्मत इति निजस्फातिविशेषप्रदर्शनार्थ सर्वमपि स्वोचितं कर्म नायक-11 समक्षं प्रमुदितः करोति, तथाऽऽभियोगिका अपि देवास्तथाविधाभियोग्यनामकर्मोपभोगभाजः समानजातीयानां हीनजातीयानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इत्येवं निजस्फातिविशेषप्रदर्शनार्थमात्मानं बहु मन्यमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्तीति, तेषां च चन्द्रादिविमानवहनशीलानामाभियोगिकदेवानामिमे सङ्ख्यासङ्घाहिके जम्बूद्वीपप्रज्ञप्तिसत्के गाथे-"सोलस देवसहस्सा वहति चंदेसु चेव सूरेसु । अहेव सहस्साई एक्केकमी गहविमाणे ॥१॥ चत्तारि सहस्साई नक्खत्तमि य हवंति एक्केके । दो चेव सहस्साई तारारूवेक्कमेक्कमि ॥२॥" 'ता एएसि 'मित्यादि, शीघ्रगतिविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगम, एतच्च पश्चादप्युक्तं परं भूयो विमानवहनप्रस्तावादुक्तमित्यदोषः, अन्यद्वा कारणं बहुश्रुतेभ्योऽवगन्तव्यं । । ता जंबुद्दीवे णं दीवे तारारुवस्स य २ एस णं केवतिए अबाधाए अंतरे पण्णत्ते?, दुविहे अ |पं०, तं०-वाघातिमे य णिवाघातिमे य, तत्थ णं जे से वाघातिमे से णं जहण्णेणं दोण्णि बावढे जोयणसते उक्कोसेणं बारस जोयणसहस्साई दोण्णि बाताले जोयणसते तारारूवस्स २ य अबाधाए अंतरे पण्णत्ते, तत्थ जे से निवाघातिमे से जहणेणं पंच धणुसताई उक्कोसेणं अद्धजोयणं तारारूवस्स य २ अबाधाए अंतरे पं० (सूत्रं ९६) ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पण्णत्ताओ?, ता चत्तारि अग्गमहिसीभो पण्णसाओ,तं०-चंदप्पभादोसिणाभा अचिमालीपभंकरा, तत्थ णं एगमेगाए देवीए चत्तारि
अबाधा
कार-
व
dain Education International
For Personal & Private Use Only
www.jainelibrary.org