SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञ-IN *605 १८ माइते चन्द्रादेसस्थानमायामादिवाहिनश्च सू ९४ अल्पेतरगतिऋद्धी % नतो व लतया दृश्यमानत्वात् , उच्यते, इहार्द्धकपित्थफलाकारं चन्द्र विमानं न सामस्त्येन प्रतिपत्तव्यं किन्तु तस्य प्तिवृत्तिः चन्द्रविमानस्य पीठं, तस्य च पीठस्योपरि चन्द्रदेवस्य ज्योतिश्चक्रराजस्य प्रासादः, स च प्रासादस्तथा कथंचनापि व्यव-| (मल०) स्थितो यथा पीठेन सह भूयान् वर्तुलाकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासते, ततो न कश्चिद्दोषः, न चैतत्स्वमनीषिकाया विजृम्भितं, यत एतदेव जिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सरं ४ उक्तम्-"अद्ध कविट्ठागारा उदयत्थमणमि कह न दीसंति । ससिसूराण विमाणा तिरियक्खेत्तठियाणं च ॥१॥ आ० & उत्ताणद्धकविठ्ठागारं पीढं तदुवरिं च पासाओ । वट्टालेखेण तओ समवट्ट दूरभावाओ ॥२॥" तथा सर्व-निरवशेष |स्फटिकमयं-स्फटिकविशेषमणिमयं तथा अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृता-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा-दीप्तिस्तया सितं-शुक्लं अभ्युद्गतोत्सृतप्रभासितं तथा विविधा-अनेकप्रकारा मणयः-चन्द्रकान्तादयो रत्नानि-कर्केतनादीनि तेषां भक्तयो-विच्छित्तिविशेषास्ताभिश्चित्रं-अनेकरूपवत् आश्चर्यवद्वा विविधमणिरत्नचित्रं यावत्शब्दात् 'वाउद्धयविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जालंतररयण पंजसम्मीलियब मणिकणगथूभियागे वियसियसयवत्तपुंडरीयतिलयरयणड्डचंदचित्ते अंतो बहिं च सण्हे तवणिज्जवालुगापत्थडे सुहफासे |सस्सिरीयरूवे पासाईए दरिसणिज्जे" इति, तत्र वातोद्भुता-वायुकम्पिता विजयः-अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधाना| या पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताका:ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि च-उपर्युपरिस्थितातपत्राणि तैः कलितं वातोद्धतविजयवैजयन्तीपता % ॥२६३॥ %%% Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy