________________
*ॐ5
555-56-%25645%
हंति ?, ता अट्ट देवसाहस्सीओ परिवहति, तं०-पुरच्छिमेणं सिंहरूवधारीणं देवाणं दो देवसाहस्सीओ परिवहंति, एवं जाव उत्तरेणं तुरगरूवधारीणं, ता नक्खत्तविमाणेणं कति देवसाहस्सीओ परिवहति?, ता चत्तारि देवसाहस्सीओ परिवहंति, तं०-पुरच्छिमेणं सीहरूवधारीणं देवाणं एका देवसाहस्सी परिवहति एवं जाव उत्तरेणं तुरगरूवधारीणं देवाणं, ता ताराविमाणे णं कति देवसाहस्सीओ परिवहंति ?, ता दो देवसाहस्सीओ परिवहति तं०-पुरच्छिमेणं सीहरूवधारीणं देवाणं पंच देवसता परिवहंति, एवं जावुत्तरेणं तुरगरूवधारीणं (सूत्रं ९४) एतेसि णं चंदिमसूरियगहणक्खत्तताराख्वाणं कयरेरहिंतो सिग्घगती वा मंदगती वा?, ता चंदेहितो सूरा सिग्घगती सूरेहिंतो गहा सिग्धगतीगहेहितोणक्खत्ता सिग्घगतीणक्खत्तेहिंतोतारा सिग्धगती, सवप्पगती चंदा सबसिग्घगती तारा । ता एएसि णं चंदिमसूरियगहगणणक्णत्ततारारूवाणं कयरेशहितो अप्पिडिया वा महिडिया वा?, ताराहिंतो महिहिया णक्खत्ता णक्खत्तेहिंतो गहा महिडिया गहेहितो सूरा महिडिया सूरेहिंतो चंदा महिड्डिया सबप्पड्डिया तारा सबमहिड्डिया चंदा (सून्नं ९५)
'ता चंदविमाणे ण'मित्यादि संस्थानविषयं प्रश्नसूत्रं सुगम, भगवानाह-'ता अद्धकविट्ठगे'त्यादि, उत्तानीकृतमर्द्धमात्रं कपित्थं तस्येव यत् संस्थानं तेन संस्थितमर्द्धकपित्थसंस्थानसंस्थितं, आह-यदि चन्द्रविमानमुत्तानीकृतार्द्धमा
कपित्थफलसंस्थानसंस्थितं तत उदयकाले अस्तमयकाले वा यदिवा तिर्यक् परिभ्रमत् पौर्णमास्यां कस्मात्तदर्धकपित्थफलाकारं नोपलभ्यन्ते, कामं शिरस उपरि वर्तमानं वर्तुलमुपलभ्यते, अर्द्धकपित्थस्य उपरि दूरमवस्थापितस्य परभागाद
Jain Education Internationa
For Personal & Private Use Only
www.jainelibrary.org