________________
मादिवाहि
सूर्यप्रज्ञ
दशाधिकानि अबाधया कृत्वा-अपान्तरालं विधाय ज्योतिषं प्रज्ञप्त, 'ता जंबुद्दीवेणं दीवे कयरे नक्खत्ते' इत्यादि सुगम | १८प्राभृते निवृत्तिः नवरमभिजिन्नक्षत्रं सर्वाभ्यन्तरं नक्षत्रमण्डलिकामपेक्ष्य एवं मूलादीनि सर्वबाह्यादीनि वेदितव्यानि। .
चन्द्रादेःसं(मला ता चंदविमाणेणं किंसंठिते पं०१, ता अडकविट्ठगसंठाणसंठिते सवफालियामए अन्भुग्गयमूसितपहसिते|
स्थानमाया॥२२॥ विविधमणि रयणभत्तिचित्ते जाव पडिरूवे एवं सूरविमाणे गहविमाणे णक्वत्तविमाणे ताराविमाणे। ता
नश्च सू९४ चंदविमाणे णं केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं केवतियं बाहल्लेणं पं०?, ता छप्पण्णं एगहिभागे
जोयणस्स आयाममिक्खंभेणं तं तिगुणं सविसेसं परिरयेणं अट्ठावीसं एगट्ठिभागे जोयणस्स याहल्लेणं पण्णत्ते, तिकदी पता सूरविमाणे णं केवतिय आयामविक्खंभेणं पुच्छा, ता अडयालीसं एगहिभागे जोयणस्स आयामविक्खं
सू ९५ भेणं तं तिगुणं सविसेसं परिरएणं चउच्चीसं एगहिभागे जोयणस्स बाहल्लेणं पं०, ता णक्खत्तविमाणे णं केव|तियं पुच्छा, ता कोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं अद्धकोसं बाहल्लेणं पं०, ता तारावि
माणे णं केवतियं पुच्छा, ता अद्धकोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं पंचधणुसयाई बाह४ाल्लेणं पं०॥ता चंद्विमाणं णं कति देवसाहस्सीओ परिवहंति?, सोलस देवसाहस्सीओ परिवहंति, तं०-पुर-18 |च्छिमेणं सीहरूवधारीणं चत्तारि देवसाहस्सीभो परिवहंति, दाहिणे णं गयरूवधारीणं चत्तारि देवसाह-IX स्सीओ परिवहंति, पञ्चत्थिमेणं वसभरूवधारीणं चत्तारि देवसाहस्सीओ परिवहंति, उत्तरेणं तुरगस्वधारीणं चत्तारि देवसाहस्सीओ परिवहंति, एवं हरविमाणपि, ता गहविमाणे गं कति देवमाहस्सीओ परिक
in Educon Intera
For Personal & Private Use Only
www.jainelibrary.org