SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ 3 56-5 अद्धचउग्रीसमाई चंद्रे' इति एगे पुणा एवमाइंसु ता तेवीसं जोयणसहस्साई सूरे उ8 उच्चत्तेणं अद्भचाबीसमाई चंदे |एगे एवमाइंसु २३ 'चवीस सूरे अद्धपंचवीसमाई चंदे' इति एगे पुण एवमाहंसु चउवीस जोयणसहस्साई सूो उडे उच्चत्तेणं अद्धपंचवीसमाई चंदे एगे एवमासु २४, पञ्चविंशतितमप्रतिपत्तिसूत्रं तु साक्षाद्दर्शयति-एगे पुण एवमाहंसु-ता पणवीस'मित्यादि, एतानि च सूत्राणि सुगमत्वात् स्वयं भावनीयानि, तदेवमुक्ताः परमतिपतयः सम्पति स्वमतं भगवानुपदर्शयति-'वयं पुण एवं बदामों' इत्यादि, वयं पुनरुत्पन्नकेवलवेदसः एवं-वक्ष्यमाणेन प्रकारेण वदामस्वमेव प्रकारमाह-ता इमीसें' इत्यादि, ता इति पूर्ववत् , अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभा| गादूर्ध्व सप्त योजनशतानि नवतानि-नवत्यधिकानि उत्प्लुत्य गत्वा अत्रान्तरे अधस्तनं ताराविमानं चारं चाति-मण्डलगत्या परिभ्रमण प्रतिपद्यते, तथा अस्या एव रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वमष्टौ योजनशतान्युप्लुत्यात्रान्तरे सूर्यविमानं चार चरति, तथा अस्याएव रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्व परिपूर्णानि नव योजनशतान्युत्प्लुत्यात्रान्तरे सर्वोपरितनं ताराविमानं चारं चरति । अधस्तनाचाराविमानादूर्व दश योजनान्युत्प्लुत्यात्रान्तरे सूर्यविमानं चार चरति, तत एवाधस्तनातू ताराविमानान्नवतिं योजनान्यूर्ध्वमुत्प्लुत्यानान्तरे चन्द्रविमानं | |चारं चरति, तत एव सर्वाधस्तनात् ताराविमानाद्दशोत्तरं योजनशतमूर्ध्वमुत्प्लुत्यात्रान्तरे सर्वोपरितनं वाराविमा चार चरति, 'ता सूरविमाणाओं' इत्यादि, ता इति पूर्ववत् सूर्यविमानादूर्ध्वमशीति योजनान्युत्प्लुत्यात्रान्तरे चन्द्रविमानं चारं चरति, तस्मादेव सूर्यविमानादूर्ध्व योजनशतमुत्प्लुत्यात्रान्तरे सर्वोपरितनं तारारूपं ज्योतिश्चकं चारं चरति, 'ता -5-45- 45 Jain Education International 1 For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy