________________
लगता ६वपणचन्दादरु.
सूर्यप्रज्ञ- तिवृत्तिः (मल.) ॥२६॥
AIMER १६, 'सत्तरस र मासु १७, 'अद्वारस बाद एगे एवमासु १८
चंदे' इति एगे पुण एवमासु ता वारस जोयणसहस्साई सूरे उई उच्चत्तेणं अद्धतरसमाई चंदे एगे पुण एवमासु |१२, 'तेरस सूरे अद्धचउद्दसमाइं चंदे' इति, एगे पुण एवमाईसु ता तेरस जोयणसहस्साई सूरे उड्डे उच्चत्तेणं अद्धचोहसमाई चंदे एगे एवमासु १३, 'चोद्दस सूरे अद्धपंचदसमाई चंदे' इति एगे पुण एवमाहंस वा चोइस जोय- चत्वं तारक णसहस्साई सूरे उर्दु उच्चत्तेणं अद्धपंचदसमाई चंदे एगे एवमाहंसु १४, 'पन्नरस सूरे अद्धसोलसमाई चंदे' इति एगे स्थाणुतादि पुण एवमाहंसु ता पण्णरस जोयणसहस्साई सूरे उड्डे उच्चत्तेणं अद्धसोलसमाई चंदे एगे एवमाहंसु १५, 'सोलस सूरे
परिवारः अडसत्तरसाई चंदे' इति एगे पुण एवमाहंसु ता सोलस जोयणसहस्साई सूरे उ8 उच्चत्तेणं अद्भसत्तरसमाई चंदे एगे ।
अबाधा अ
भ्यन्तरचाएवमासु १६, 'सत्तरस सूरे अद्धद्वारसमाई चंदे' इति एगे पुण एवमाहंसु ता सत्तरस जोयणसहस्साई सूरे उहुं
रासू उच्चत्तेणं अद्धद्वारसमाई चंदे एगे एवमाहंसु १७, 'अट्ठारस सूरे अद्धएगूणवीसमाइं चंदे' इति एगे पुण एवमाहंसु४
८९-९३ ता अट्ठारस जोयणसहस्साई सूरे उड्डे उच्चत्तेणं अद्धएगूणवीसमाई चंदे एगे एवमाहेसु १८ 'एगूणवीसं सूरे अद्धवीसमाई चंदे' इति एगे पुण एवमासु ता एगूणवीसं जोयणसहस्साई सूरे उड्डे उच्चत्तेणं अद्धवीसमाई चंदे एगे एवमाहंसु १९, 'वीसं सूरे अद्धएकवीसमाई चंदे' इति एगे पुण एवमाहंसु ता वीसं जोयणसहस्साई सूरे उई उच्चत्तेणं अद्भएकवीसमाइं चंदे एगे एवमाइंसु २०, 'एकवीसं सूरे अद्धबावीसमाइं चंदे' इति एगे पुण एवमाइंसु ना इक्कवीसं जोय
॥२६॥ णसहस्साई सूरे उडे उच्चत्तेणं अद्धवावीसमाई चंदे एगे एवमाहंसु २१, 'बावीसं सूरे अडतेवीसाई चंदे' इति एगे पुण एवमासु ता बावीसं जोयणसहस्साई सूरे उहुं उच्चत्तेणं अद्भतेवीसमाई चंदे एगे एवमासु २२ 'तेवीसं सूरे
चंदे एगे एवमाहंसु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org