SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ 5-% % % णत्वनिर्देशोऽभेदोपचारात् , यथा पाटलिपुत्रात् राजगृहं नव योजनानीत्यादौ, एवमुत्तरेष्वपि सूत्रेषु भावनीय, अत्रोपसंहा-13 रमाह-'एगे एवमाहंसु' १, एके पुनरेवमाहुः ता इति पूर्ववत् , द्वे योजनसहस्रे भूमेरूर्व सूर्यो व्यवस्थितः अर्द्धतृतीयानि योजनसहस्राणि चन्द्रः अत्रोपसंहारः 'एगे एवमाहंसु' २,एवं शेषाण्यपि सूत्राणि भावनीयानि, एएण'मित्यादि, एतेन-अन्त| रोदितेनाभिलापेन शेषप्रतिपत्तिगतमपि सूत्रजातं नेतन्यं, तच्चैवम्-'तिण्णी'त्यादि, एगे पुण एवमाहंसु तिण्णि जोअणसहस्साई सूरे उडे उच्चत्तेणं अदुहाई चंदे एगे एवमासु ३, 'ता चत्तारी'त्यादि एगे पुण एवमाहंसु ता चत्तारि जोय-14 णसहस्साई सूरे उहूं उच्चत्तेणं अद्धपंचमाई चंदे एगे एवमाहंसु ४, 'ता पंचे'त्यादि, एगे पुण एवमाहंसु ता पंच जो|यणसहस्साई सूरे उडे उच्चत्तेणं अद्धछटाई चंदे एगे एवमाहंसु ५ 'एवं छ सूरे अद्धसत्तमाई चंदे' एगे पुण एव-10 माहंसु ता छ जोयणसहस्साई सूरे उडे उच्चत्तेणं अद्धसत्तमाई चंदे एगे एवमाहंसु ६ 'सत्त सूरे अडट्ठमाई चंदे' इति एगे पुण एवमाहंसु ता सत्त जोयणसहस्साई सूरे उहुं उच्चत्तेणं अट्ठमाई चंदे एगे एवमाहंसु ७ 'अट्ट सूरे अद्धनवमाइं चंदे', इति एगे पुण एवमाहंसु ता अट्ठ जोयणाई सूरे उडे उच्चत्तेणं अद्धनवमाई चंदे एगे एवमाहंसु ८ 'नव सूरे अद्धदसमाई चंदे' इति एगे पुण एवमाहंसु ता नव जोयणसहस्साई सूरे उड्डे उच्चत्तेणं अद्धदसमाई चंदे एगे एवमाहंसु ९४ 'दस सूरे अद्धएक्कारसाई चंदे' इति, एगे पुण एवमाहंसु ता दस जोयणसहस्साई सूरे उहुं उच्चत्तेणं अद्धए-12 कारसाई चंदे एगे एवमाहंसु १० 'एक्कारस सूरे अवारस चंदे' इति, एगे पुण एवमाहंसु ता इक्काहै रस जोयणसहस्साई सूरे उ8 उच्चत्तेणं अद्धवारस चंदे एगे एवमाहंसु ११ 'बारस सूरे अद्धतेरसमाई % %%A5%-05-05 www.jainelibrary.org For Personal & Private Use Only Jain Education International
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy