SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञ-18 SOCIC0- 5 | चन्द्रादेरु . .... . ONLIत्वतारक स्याणुतादि | परिवार अबाधा अभ्यन्तरचा Tता एगमेगस्स णं चंदस्स देवस्स अट्ठासीतिगहा परिवारो पण्णत्तो, अट्ठावीसं णक्खत्ता परिवारो पण्णत्तो, प्तिवृत्तिः (मल.) 'छावद्विसहस्साई णव चेव सताई पंचुत्तराई (पंचसयराई)। एगससीपरिवारो तारागणकोडिकोडीणं ॥१॥ परिवारो पं० (सूत्रं९१) ता मंदरस्सणं पचतस्स केवतियं अबाधाए (जोइसे)चारं चरति?, ता एक्कारस एक्कवीसे ॥२५९॥४ जोयणसते अबाधाए जोइसे चारं चरति, तालोअंतातोणं केवतियं अबाधाए जोतिसे पं?,ता एक्कारस एक्कारे जोयणसते अयाधाए जोइसे पं० (सूत्र९२) ता जंबुद्दीवेणं दीवे कतरे णक्खत्ते सबभंतरिल्लं चार चरति कतरे मणक्खत्ते सबबाहिरिलं चारं चरति कयरे णक्खत्ते सव्वुवरिल्लं चारं चरति कयरे णक्खत्ते सबहिहिलं चारं चरइ ?, अभीयी णक्खत्ते सबम्भितरिलं चारं चरति, मूले णक्खत्ते सबबाहिरिल्लं चारं चरति, साती णक्खित्ते सव्वुवरिल्लं चार चरति, भरणी णक्खत्ते सबहेडिल्लं चारं चरति (सूत्रं ९३) | 'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं ?-केन प्रकारेण भगवन् ! त्वया भूमेरूद्ध चन्द्रादीनामुच्चत्वमाख्यातमिति वदेत् ?, एवं प्रश्ने कृते भगवानेतद्विषये यावत्यः प्रतिपत्तयः तावतीरुपदर्शयति-तत्थेत्यादि, तत्र-उच्चत्वविषये खल्विमाः-वक्ष्यमाणस्वरूपाः पञ्चविंशतिः प्रतिपत्तयः-परतीथिकाभ्युपगमरूपाः प्रज्ञप्ताः, ता एव 'तत्थेगे' इत्यादिना दर्शयति, तत्र-तेषां पञ्चविंशतेः परतीथिकानां मध्ये एके परतीर्थिका एवमाहः, ता इति पूर्ववत् एकं योजनसहस्रं सूर्यो| भूमेरुर्ध्वमुच्चत्वेन व्यवस्थितो यर्द्ध-सार्द्ध योजनसहस्रं भूमेरूधं चन्द्रः, किमुक्तं भवति ?-भूमेरूज़ योजनसहने गते अत्रान्तरे सूर्यो व्यवस्थितः, साढे च योजनसहने गते चन्द्रः, सूत्रे च योजनसङ्ख्यापदस्य सूर्यादिपदस्य च तुल्याधिकर ८९-९३ 525-05-05-05-25% | ॥२५९॥ Jain Education Intern For Personal & Private Use Only wwww.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy