________________
Jain Education International
उइजोयणसए उहुं उप्पतिता हेट्ठिल्ले ताराविमाणे चारं चरति अट्ठजोयणसते उहुं उप्पतित्ता सुरविमाणे चारं चरति अट्ठअसीए जोयणसए उङ्कं उप्पइत्ता चंदविमाणे चारं चरति णव जोयणसताई उहुं उप्पतित्ता उवरिं ताराविमाणे चारं चरति, हेट्ठिल्लातो ताराविमाणातो दसजोयणाई उहुं उप्पतित्ता सूरविमाणा चारं चरंति नउतिं जोयणाई उद्धं उप्पतित्ता चंदविमाणा चारं चरंति दसोत्तरं जोयणसतं उडुं उपपतित्ता उवरिल्ले तारारूवे चारं चरति, सुरविमाणातो असीतिं जोयणाई उहूं उप्पतित्ता चंदविमाणे चारं चरति जोयणसतं उहुं उपपतित्ता उवरिल्ले तारारूवे चारं चरति, ता चंदविमाणातो णं वीसं जोयणाई उहुं उप्पतित्ता उवरिल्लते तारारूवे चारं चरति, एवामेव सपुधावरेणं दसुत्तरजोयणसतं बाहल्ले तिरियमसंखेजे जोतिस| विसए जोतिसं चारं चरति आहितेति वदेज्जा । (सूत्रं ८९ ) ता अस्थि णं चंदिमसूरियाणं देवाणं हिद्वंपि तारारूवा अणुपितुल्लावि समपि ताराख्वा अणुपि तुल्लावि उप्पिपि ताराख्वा अणुपि तुल्ला वि, ता अस्थि, ता कहं ते चंदिमसूरियाणं देवाणं हिट्ठपि तारारूवा अणुपि तुल्लावि समपि तारारूवा अणुंपि तुल्लावि उपिपि तारारूवा अपितुल्लावि ?, ता जहा जहा णं तेसि णं देवाणं तवणियमयं भचेराई उस्सिताई भवति तहा तहा णं तेसिं देवाणं एवं भवति, तं० - अणुते वातुल्लत्ते वा, ता एवं खलु चंदिमसुरियाणं देवाणं हिद्वंपि तारारूवा अणुपितुल्लावि तहेब जाव उम्पिपि तारारूवा अणुपि तुल्लावि (सूत्रं ९०) ता एगमेगस्स णं चंद्स्स | देवस्स केवतिया गहा परिवारो पं० केवतिया णक्खत्ता परिवारो पण्णत्तो केवतिया तारा परिवारो पण्णत्तो,
For Personal & Private Use Only
www.jainelibrary.org