________________
25
सूर्यप्रज्ञ
इ253%A5
%-5-5-25%25
%
वमिति । सम्प्रति चन्द्रादयः प्रत्येकं कति मण्डलानि युगे चरन्तीत्येतन्निरूपणार्थमाह-'ता जुगे ण'मित्यादि, ता इति | १५प्राभृते सिवृत्तिः
हपूर्ववत् , युगेन कति मण्डलानि चरति ?, भगवानाह–ता अढे'त्यादि, ता इति पूर्ववत् , अष्टौ मण्डलशतानि चतुर- चन्द्रादीना (मल०) शीत्यधिकानि चरति, चन्द्रः एकेन शतसहस्रेणाष्टानवत्या शतैः प्रविभक्तस्य मण्डलस्याटषष्ट्यधिकसप्तदशशतसङ्ख्यान
महोरात्रमभागान् एकेन मुहूर्तेन गच्छति, युगे च मुहूर्ताः सर्वसङ्ख्यया चतुःपञ्चाशत्सहस्राणि नव शतानि, ततः सप्तदश शतानि
ण्डलयुगग॥२५५|| अष्टषष्ट्यधिकानि चतुःपञ्चाशता सहस्रषभिश्च शतैर्गुण्यन्ते जाता नव कोटयः सप्ततिर्लक्षास्त्रिषष्टिः सहस्राणि द्वे शते
तयः सू८६ |९७०६३२०० ततोऽस्य राशेरेकेन शतसहस्रेणाष्टानवत्या च शतैः १०९८०० मण्डलानयनाय भागो हियते, लब्धानि अष्टौ
शतानि चतुरशीत्यधिकानि मण्डलानामिति, ताजुगेण मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम, भगवानाह-'तानवपण्णरसे'सत्यादि, ता इति पूर्ववत् , नव मण्डलशतानि पञ्चदशाधिकानि चरति, तथाहि-यदि द्वाभ्यामहोरात्राभ्यामेकं सूर्य-18
मण्डलं लभ्यते ततः सकलयुगभाविभिरष्टादशभिरहोरात्रशतैस्त्रिंशदधिकैः कति मण्डलानि लभ्यन्ते !, राशित्रयस्थापना ।२।१।१८३० । अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातान्यष्टादश शतानि त्रिंशदधिकानि १८३० तेषामायेन राशिना द्विकरूपेण भागहरणं लब्धानि नव शतानि पञ्चदशोत्तराणि ९१५ । 'ता जुगेण'मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगम, भगवानाह-'ता अट्ठारसे'त्यादि, अष्टादश द्विभागमण्डलशतानि-अर्द्धमण्डलशतानि पञ्चत्रिंशानि-पञ्चत्रिंशदधिकानि चरति, तथाहि-नक्षत्रमेकेन शतसहस्रेणाष्टानवत्या च शतैः प्रविभक्तस्य मण्डलस्य सत्कान् पञ्चत्रिंशदधिकाष्टादशशतसङ्ख्यान भागान् एकेन मुहूर्तेन गच्छति, युगे च मुहूर्ताः सर्वसङ्ख्यया चतुःपञ्चाशत्सहस्राणि नव शतानि,
A 5%
%
२५५॥
%%%%
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org