________________
सू८९
सूर्यप्रज्ञ- || सूरे उडे उच्चत्तेणं अडुट्ठाई चंदे एगे एवमाहंसु ३ एगे पुण एवमाहंसु ता चत्तारि जोयणसहस्साई सूरे उह||१८ प्राभूतें प्तिवृत्तिः उच्चत्तेणं अद्धपंचमाई चंदे एगे एवमाहंसु४एगे पुण एवमासु ता पंच जोयणसहस्साई सूरे उड्डे उच्चत्तेणं अड-|
चन्द्रसूर्या(मल छहाई चंदे एगे एवमाहंसु ५ एगे पुण एवमाहंसु ता छ जोयणसहस्साइं सूरे उडे उच्चत्तेणं अडसत्तमाई चंदे ॥२५८॥ एगे एषमाहंसु ६ एगे पुण एवमाहंसु ता सत्त जोयणसहस्साइं सूरे उढे उच्चत्सेणं अट्ठमाई चंदे एगे एव
माहंसु ७ एगे पुण एवमाहंसु ता अट्ट जोयणसहस्साई सूरे उहुं उच्चत्तेणं अद्वनवमाइं चंदे एगे एवमाहंसु८ एगे पुण एवमाहंसु ता नव जोयणसहस्साई सूरे उड्डे उच्चत्तेणं अहदसमाई चंदे एगे एवमासु ९ एगे पुण एवमाहंसु ता दस जोयणसहस्साई सूरे उडे उच्चत्तेणं अद्धएक्कारस चंदे एगे एवमाहंसु १० एगे पुण एवमाहंसु एक्कारस जोयणसहस्साइं सूरे उहुं उच्चत्तेणं अद्धबारस चंदे ११ एतेणं अभिलावेणं तवं वारस सूरे अद्धतेरस चंदे १२ तेरस सूरे अद्धचोद्दस चंदे १३ चोद्दस सूरे अद्धपण्णरस चंदे १४ पण्णरस सूरे अद्धसोलस चंदे १५ सोलस सूरे अद्धसत्तरस चंदे १६ सत्तरस सूरे अद्धअट्ठारस चंदे १७ अट्ठारस सूरे अद्धएकूणवीसं चंदे १८ एकोणवीसं सूरे अद्धवीसं चंदे १९ वीसं सूरे अद्धएकवीसं चंदे २० एकवीसं सूरे अद्धबावीसं चंदे २१ बावीसं सूरे अद्धतेवीसं चंदे २२ तेवीसं सूरे अडचउवीसं चंदे २३ चउवीसं सूरे अद्धपणवीसं चंदे २४
॥२५८॥ एगे एवमासु एगे पुण एवमाहंसु पणवीसं जोयणसहस्साई सूरे उडे उच्चत्तेणं अडछचीसं चंदे एगे एवमाहंसु २५ । वयं पुण एवं वदामो-ता इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्त
R- 52.2- 1954-
5555
-
Jain Education InternatioIKI
For Personal & Private Use Only
www.jainelibrary.org