________________
सूर्यप्रज्ञतिवृत्तिः
( मल० )
॥२५२॥
Jain Education Internation
सू ८५
शतानि चतुरशीत्यधिकानि मण्डलानां चन्द्रस्य लभ्यन्ते तत एकेन सूर्यमासेन किं लभामहे ?, राशित्रयस्थापना - ४ १५ प्राभृते | ६० । ८८४ । १ । अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्य पष्ट्या भागहरणं लब्धानि चतुर्दश नक्षत्रादिमण्डलानि शेपास्तिष्ठन्ति चतुश्चत्वारिंशत् ४४ ततः छेद्यच्छेदकराश्योश्चतुष्केनापवर्त्तना जात उपरितनो राशिरेकादश- मासैश्चन्द्रादीनां चारः रूपोऽधस्तनः पञ्चदशरूपः लब्धाः पञ्चदशमण्डलस्य एकादशभागाः १४ । । 'ता आइक्षेण' मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगमं, भगवानाह - पञ्चदश चतुर्भागाधिकानि मण्डलानि चरति, तथाहि--यदि पष्ट्या सूर्यमासैर्नव शतानि पञ्चदशोत्तराणि मण्डलानां सूर्यस्य लभ्यन्ते तत एकेन मासेन किं लभामहे ?, राशित्रयस्थापना ६० । ९१५ । १ । अत्राअन्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्य पष्ट्या भागहरणं लब्धानि पञ्चदश मण्डलानिं पोडशस्य च पष्टिभागविभक्तस्य पञ्चदशभागात्मकश्चतुर्भागः | १५ | है । 'ता आइचेण' मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमम्, भगवानाह - 'ता पण्णरसे'त्यादि, पञ्चदश मण्डलानि चतुर्भागाधिकानि पञ्चत्रिंशतं विंशत्यधिकशतभागान् मण्डलस्य चरति, किमुक्तं भवति ? - पोडशस्य च मण्डलस्य पञ्चत्रिंशतं विंशत्यधिकशतनागान् चरति, तथाहि - यदि विं- ४९ | शेन सूर्यमासशतेनाष्टादश शतानि पञ्चत्रिंशदधिकानि मण्डलानां नक्षत्रस्य लभ्यन्ते तत एकेन सूर्यमासेन किं लभ्यते ?, राशित्रयस्थापना - । १२० । १८३५ । १ । अत्रान्त्येन राशिना मध्यराशिर्गुणितो जातस्तावानेव तस्य विंशत्यधिकेन शतेन भागहरणं लब्धानि पञ्चदश मण्डलानि पञ्चत्रिंशच्च विंशत्यधिकशतभागाः षोडशस्य १५ । १२० अधुना अभिव र्द्धितमासमधिकृत्य चन्द्रादीनां मण्डलानि निरूपयन्नाह - 'ता अभिवढिएण' मित्यादि, ता इति पूर्ववत्, अभिवर्द्धि
३५
For Personal & Private Use Only
॥ २५२॥
www.jainelibrary.org