SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञ-IIकिमुक्तं भवति ?-चतुर्दश परिपूर्णानि मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्नवतिं चतुर्विशत्यधिकशतभागान् चरति, १५ प्राभृते प्तिवृत्तिः । तथाहि-यदि चतुर्विशत्यधिकेन पर्वशतेन नव शतानि पञ्चदशोत्तराणि मण्डलानां लभ्यन्ते ततो द्वाभ्यां किं लभामहे ?, नक्षत्रादि(मलालराशित्रयस्थापना-१२४ । ९१५।२।अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातान्यष्टादश शतानि त्रिंशदधिकानि १८३०.मासश्चन्द्रा॥२५॥ एतेषामायेन राशिना चतुर्विशत्यधिकेन शतेन भागहरणं, लब्धानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुन-शदानाचारः सू ८५ वतिश्चतुर्विंशत्यधिकशतभागाः । ४ । १३४ । इति, 'ता चन्देण'मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगम, भगवानाह-'ता। पण्णरसे'त्यादि, पञ्चदश मण्डलानि चतुर्भागन्यूनानि चरति षट् च चतुर्विंशत्यधिकशतभागान मण्डलस्य, किमुक्तं भवति ?-परिपूर्णानि चतुर्दश मण्डलानि चरति पञ्चदशस्य च मण्डलस्य नवनवतिं चतुर्विंशत्यधिकशतभागान् , तथाहियदि चतुर्विंशत्यधिकेन पर्वशतेनाष्टादश शतानि पञ्चत्रिंशदधिकानि अर्द्धमण्डलानां लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किंग लभामहे ?, राशित्रयस्थापना-१२४ । १८३५ । २ । अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि पत्रिं-11 शच्छतानि सप्तत्यधिकानि ३६७०, एतेषामायेन राशिना चतुर्विशत्यधिकशतरूपेण भागहरणं, लब्धा एकोनत्रिंशत् । शेषा तिष्ठति चतुःसप्ततिः, इदं चार्द्धमण्डलगतं परिमाणं, द्वाभ्यां चार्द्धमण्डलाभ्यामेकं परिपूर्ण मण्डलं ततोऽस्य राशे-151 दिकेन भागहारो लब्धानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य नवनवतिश्चतुर्विंशत्यधिकशतभागाः १४ । १२४ साम्प्रतं ऋतुमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणां करोति-'ता उउमासेण चंदे'इत्यादि, ऋतुमासेन-कर्ममासेन २५१॥ चन्द्रः कति मण्डलानि चरति 1, भगवानाह–ता चोहसे त्यादि चतुर्दश मण्डलानि चरति पञ्चदशस्य मण्ड-11 । dain Education Internati! For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy