________________
सूर्यप्रज्ञ
त्यधिकाभ्यां गुण्यते, जाते द्वे शते एकविंशत्यधिक २२१, ताभ्यां मध्यो राशिगुण्यते, जाते द्वे कोट्यौ द्विचत्वारिंशल्लक्षाः १३प्राभृते प्तिवृत्तिः पञ्चषष्टिः सहस्राण्यष्टौ शतानि २४२६५८००, तेषां त्रयोदशभिः सहस्रः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागो हियते लब्धानि चन्द्रादीनां (मल.) सप्तदश शतानि अष्ट्रपश्यधिकानि १७६८, एतावतो भागान् यत्र तत्र वा मण्डले चन्द्रो मुहूर्तेन गच्छति, 'ता एगमे- गतितारत४गणे'त्यादि, ता इति पूर्ववत्, एकैकेन मुहूर्तेन सूर्यः कियन्ति भागशतानि गच्छति ?, भगवानाह-'ताजं ज'मित्यादि,
म्यं सू८३ ॥२४६॥
यत् यत् मण्डलमुपसङ्घग्य सूर्यश्चारं चरति तस्य तस्य मण्डलसम्बन्धिनः परिक्षेपस्य-परिधेरष्टादश भागशतानि त्रिंशद-3 |धिकानि गच्छति, मण्डलं शतसहस्रेणाष्टानवत्या च शतैश्छित्त्वा, कथमेतदवसीयते इति चेत् , उच्यते, त्रैराशिकबलात्, तथाहि-यदि षष्ट्या मुहूत्तरेकं शतसहस्रमष्टानवतिः शतानि मण्डलभागानां लभ्यन्ते तत एकेन मुहूर्तेन कति भागान् लभामहे !, राशित्रयस्थापना ६० । १०९८००।१। अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेर्गुणनं जातः स
तावानेव, 'एकेन गुणितं तदेव भवतीति वचनात् , ततस्तस्यायेन राशिना षष्टिलक्षणेन भागो ह्रियते, लब्धान्यष्टादश ४ शतानि त्रिंशदधिकानि १८३०, एतावतो भागान् मण्डलस्य सूर्य एकैकेन मुहूर्तेन गच्छति, 'ता एगमेगेण मित्यादि, &ता इति पूर्ववत् , एकैकेन मुहूर्तेन कियतो भागान् मण्डलस्य नक्षत्रं गच्छति !, भगवानाह-ताजं जमित्यादि, यत् यत् आत्मीयमाकालप्रतिनियतं मण्डलमुपसङ्क्रम्य चार चरति तस्य तस्यात्मीयस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य-परि-18
२४६॥ धेरष्टादश भागशतानि पञ्चत्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टानवत्या च शतैश्छित्वा, इहापि प्रथमतो मण्डलकालो निरूपणीयः यतस्तदनुसारेणैव मुहूर्त्तगतिपरिमाणभावना, तत्र मण्डलकालप्रमाणचिन्तायामिदं त्रैराशिक
2225-2595%2525-25
Jain Education Internation
For Personal & Private Use Only
www.jainelibrary.org