________________
सूयमज्ञविवृत्तिः (मल)
॥२४२॥
*COCOCCAM
न्तरे मण्डले तत् पाश्चात्यायनगतत्रयोदशकादूर्घ वेदितव्यं, तस्यैव सम्भवास्पदत्वात् , द्वितीयं सर्वबाह्ये मण्डले तच्च
१३ प्राभृते पर्यन्तवर्ति प्रतिपत्तव्यं, 'एयाई खलु ताणि'इत्यादि निगमनवाक्यं सुगम, तदेवमेकं चन्द्रमसमधिकृत्य द्वितीयायन
चन्द्रायनम वक्तव्यतोक्ता, एतदनुसारेण च द्वितीयमपि चन्द्रमसमधिकृत्य द्वितीयायनवक्तव्यता भावनीया, एवं तस्य पश्चिमभागे
Mण्डलचार: सप्त चतुःपञ्चाशत्कानि परचीर्णाचरणीयानि सप्त त्रयोदशकानि स्वयंचीर्णाचरणीयानि वक्तव्यानि, पूर्वभागे षट् चतुःपञ्चा- सू८१ शत्कानि परचीर्णाचरणीयानि षट् त्रयोदशकानि स्वयंचीर्णप्रतिचरणीयानि, 'एतावता इत्यादि, एतावता कालेन द्वितीयं | चन्द्रायणं समाप्तं भवति, 'ता नक्खत्ते'त्यादि, यद्येवं द्वितीयमप्ययनमेतावत्प्रमाणं ता इति-ततो नाक्षत्रो मासो न चान्द्रो मासो भवति नापि चान्द्रो मासो नाक्षत्रो मासः, सम्प्रति नक्षत्रमासात् कियता चन्द्रमासोऽधिक इति जिज्ञासुः प्रश्नं करोति-ता नक्खत्ताओ मासाओ'इत्यादि, ता इति-तत्र नाक्षात्रात् मासात् चन्द्रः चन्द्रेण मासेन किमधिकर चरति !, एवं प्रश्ने कृते भगवानाह-ता दो अद्धमंडलाई'इत्यादि, द्वे अर्द्धमण्डले तृतीयस्यार्द्धमण्डलस्याष्टौ सप्तपष्टिभागान् एकं च सप्तवष्टिभागमेकत्रिंशद्धा छित्त्वा तस्य सत्कानष्टादश भागान अधिकं चरति, एतच्च प्रागुक्तमेकायनेऽधिकमेकमण्डलमित्यादि द्विगुणं कृत्वा परिभावनीयं, सम्प्रति यावता चन्द्रमासः परिपूर्णो भवति तावन्मात्रतृतीयायनवक्तव्यतामाह-'ता तच्चायणगए चंदे'इत्यादि, इह द्वितीयायनपर्यन्ते चतुर्दशेऽर्द्धमण्डले पविंशतिसमयसप्तपष्टिभागमात्र|माक्रान्तं, तच्च परमार्थतः पश्चदशमर्द्धमण्डलं वेदितव्यं, बहु तदभिमुखं गतत्वात् , तदनन्तरं नीलवत्पर्वतप्रदेशे साक्षात् ||२४२॥ पञ्चदशमर्द्धमण्डलं प्रविष्टस्तत्प्रविष्टश्च प्रथमक्षणादूर्ध्व सर्वबाह्यानन्तराक्तिनद्वितीयमण्डलाभिमुखं चरति, ततस्तस्मिन्नेव
Jain Education Intern
For Personal & Private Use Only
www.jainelibrary.org