________________
ॐ
5
%
%
%
भवति देशतो विरक्तश्चेति भावः, मुहूर्त्तसङ्ख्या भावना च प्राग्वत्कर्त्तव्या, शुक्लपक्षवक्तव्यतोपसंहारमाह-'इयण्ण'मित्यादि । इयमनन्तरोदिता पञ्चदशी तिथिः पौर्णमासीनामा अत्र च युगे णमिति पूर्ववत् द्वितीय पर्व पौर्णमासी ॥ अथैवरूपा युगे |कियत्यो अमावास्याः कियन्त्यश्च पौर्णमास्य इति तद्गतां सर्वसङ्ख्यामाह| तस्थ खलु इमाओ यावदि पुण्णिमासिणीओ पावढि अमावासाओ पण्णत्ताओ, वावर्टि एते कसिणारागा पावडिं एते कसिणा विरागा, एते चउच्चीसे पवसते एते चउबीसे कसिणरागविरागसते, जावतियाणं पंचण्हं संवच्छराणं समया एगेणं चउच्चीसेणं समयसतेणूणका एवतिया परित्ता असंखेजा देसरागविरागसता भवंतीतिमक्खाता, अमावासातो णं पुण्णिमासिणी चत्तारि बाताले मुहत्तसते छत्तालीसं बावट्ठिभागे मुहुत्तस्स आहिरोति वदेजा, ता पुण्णिमासिणीतो णं अमावासा चत्तारि बायाले मुहत्तसते छत्तालीसं बावट्ठिभागे मुहत्तस्स आहितेति वदेजा, ता अमावासातोणं अमावासा अट्ठपंचासीते मुहत्तसते तीसं च बावट्ठिभागे मुहुत्तस्स आहितेति वदेजा, ता पुण्णिमासिणीतो णं पुण्णिमासिणी अट्ठपंचासीते मुहुत्तसेत तीसं बावटिभागे मुहुत्तस्स आहितेति वदेजा, एस णं एवतिए चंदे मासे एस णं एवतिए सगले जुगे ॥ (सूत्रं ८०) |
'तत्थ खलु'इत्यादि, तत्र युगे खल्विमाः-एवंस्वरूपा द्वापष्टिः पौर्णमास्यो द्वाषष्टिश्चामावास्याः प्रज्ञप्ताः, तथा युगे| चन्द्रमस एते-अनन्तरोदितस्वरूपाः कृत्स्नाः-परिपूर्णा रागा द्वापष्टिरमावास्यानां युगे द्वापष्टिसङ्ग्याप्रमाणत्वात् तास्वेव च चन्द्रमसः परिपूर्णरागसम्भवात् , एते-अनन्तरोदितस्वरूपा युगे चन्द्रमसः कृत्स्ना विरागा:-सर्वात्मना रागाभावा द्वाषष्टिः
%
For Personal & Private Use Only
Jain Education Internat
www.jainelibrary.org