________________
5*5*5555
| स्थान्तरं
युगे पौर्णमासीनां द्वापष्टि सङ्ख्याकत्वात् तास्वेव च चन्द्रमसः परिपूर्णविरागभावात् , तथा युगे सर्वसङ्ख्यया एकं चतुर्विशत्य-[2]
विरागभावात् , तथा युगसवसझ्यया एक चतुविशत्य- १३ प्राभृते तिवृत्तिःधिकं पर्वशतं अमावास्यापौर्णमासीनामेव पर्वशब्दवाच्यत्वात् तासां च पृथक् पृथक् द्वापष्टिसङ्ग्यानामेकत्र मीलने चतुर्वि
पूर्णिमावा(मला शत्यधिकशतभावात् , एवमेव च युगमध्ये सर्वसङ्कलनया चतुर्विंशत्यधिकं कृत्स्नरागविरागशतं, 'जावइयाण'मित्यादि,
यावन्तः पञ्चानां चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्धितरूपाणां समया एकेन चतुर्विंशत्यधिकेन समयशतेनोना एतायन्तः सू८० ॥२३६॥ 181 परीत्ताः-परिमिताः असङ्ख्याता देशरागविरागसमया भवन्ति, एतेषु सर्वेष्वपि चन्द्रमसो देशतो रागविरागभावात् , यत्तु चतु-18
विंशत्यधिक समयशतं तत्र द्वापष्टिसमयेषु कृत्स्नो रागो द्वाषष्टौ च समयेषु कृत्स्नो विरागस्तेन तदर्जनं इत्याख्यातं, मयेति गम्यते, एतच्च भगवद्वचनमतः सम्यकू श्रद्धेयमिति, सम्प्रति कियत्सु मुहर्तेषु गतेष्वमावास्यातोऽनन्तरं पौर्णमासी कियत्स वा महर्तेषु गतेषु पौर्णमास्या अनन्तरममावास्या इत्यादि निरूपयति-'ता अमावासातो ण'मित्यादि, सुगम, नवरं अमावास्याया अनन्तरं चन्द्रमासस्यार्द्धन पौर्णमासी पौर्णमास्या अनन्तरमर्द्धमासेन चन्द्रमासस्यामावास्या अमावास्याया|श्चामावास्या परिपूर्णेन चन्द्रमासेन पौर्णमास्या अपि पौर्णमासी परिपूर्णेन चन्द्रमासेनेति भवति यथोक्ता मुहूर्तसङ्ख्या, उपसंहारमाह-एस ण'मित्यादि, एषः-अष्टौ मुहूर्त्तशतानि पञ्चाशीत्यधिकानि द्वात्रिंशच द्वापष्टिभागा मुहूर्तस्येत्येतावान-एतावत्प्रमाणश्चन्द्रमासः, एतत्-एतावत्प्रमाणं शकलं-खण्डरूपं युगं चन्द्रमासप्रमितं युगशकलमेतदित्यर्थः ॥ सम्पति चन्द्रो यावन्ति मण्डलानि चन्द्रार्द्धमासेन चरति तन्निरूपणार्थ प्रश्नसूत्रमाहता चंदेणं अद्धमासेणं चंदे कति मंडलाई चरति ?, ता चोइस चउम्भागमंडलाइं चरति एगं च चउवीस
A
52523
॥२३६॥
Jain Education Internal
For Personal & Private Use Only
www.jainelibrary.org