________________
SARO
तस्म।
सूर्यमज्ञ-
-30-
3
त्तस्स, ता दोसिणापक्खाओ अन्धगारपकखमयमाणे चंदे चत्तारि बायालसते छत्तालीसं च बावट्ठिभागे मु- | १३प्राभृते प्तिवृत्तिः हुत्तस्स जाई चंदे रज्जति तं०-पढमाए पढमं भागं वितियाए वितियं भागं जाव पण्णरसीए पण्णरसमं भाग, चन्द्रमसो (मल०) चरिमसमए चंदे रत्ते भवति, अवसेसे समए चंदे रत्ते य विरत्ते य भवति, इयण्णं अमावासा, एत्थ णं पढमे
पव्वे अमावासे, ता अंधारपक्खो, तो णं दोसिणापक्खं अयमाणे चंदे चत्तारे बाताले मुहुत्तसते छातालीसं सू ७९ ॥२३४॥
&च बावहिभागा मुहत्तस्स जाई चंदे विरजति, तं०-पढमाए पढमं भागं बितियाए बितियं भागं जाव पण्णर
सीए पण्णरसमं भागं चरिमे समये चंदे विरत्ते भवति, अवसेससमए चंदे रत्ते य विरत्ते य भवति, इयण्णं 2 पुणिमासिणी, एत्थ णं दोचे पवे पुण्णिमासिणी (सूत्रं ७९) |. 'ता कहं ते'इत्यादि, ता इति पूर्ववत् , कथं-केन प्रकारेण त्वया भगवन् । चन्द्रमसो वृद्ध्यपवृद्धी आख्याते इति वदेत् ?, किमुक्तं भवति ?-कियन्तं कालं यावत् चन्द्रमसो वृद्धिः कियन्तं च कालं यावदपवृद्धिस्त्वया भगवन्नाख्याता इति वदेत् , एवमुक्ते भगवानाह-'ता अडे'त्यादि, ता इति पूर्ववत् अष्टौ मुहूर्त्तशतानि पञ्चाशीतानि-पञ्चाशीत्यधिकानि एकस्य च मुहूर्तस्य त्रिंशतं द्वाषष्टिभागान् यावत् वृद्ध्यपवृद्धी समुदायेनाख्याते इति वदेत् , यथा एकस्य चन्द्रमासस्य मध्ये एकस्मिन् पक्षे चन्द्रमासो वृद्धिरेकस्मिन् पक्षे चापवृद्धिः, चन्द्रमासस्य च परिमाणमेकोनत्रिंशत् रात्रिन्दिवानि एकस्य च रात्रिन्दिवस्य द्वात्रिंशत् द्वापष्टिभागाः,रात्रिन्दिवं च त्रिंशन्मुहर्तकरणार्थमेकोनत्रिंशत(त्रिंश)ता गुण्यते जाताम्यष्टौ शतानि |
॥२३४॥ सप्तत्यधिकानि ८७० मुहूर्तानां येऽपि च द्वात्रिंशत् द्वापष्टिभागारात्रिंदिवस्य ते मुहूर्तसत्कभागकरणार्थ त्रिंशता गुण्यन्ते,
5
%
%A5
dan Education Internatio
For Personal & Private Use Only
%
www.jainelibrary.org