SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 55046-06- राहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता पतेसि णं पंचण्हं संवच्छराणं पंचमं हेमंतिं आउटिं चंदे केणं णक्खत्तेणं जोएति ?, कत्तियाहिं, कत्तियाणं अट्ठारस मुहुत्ता छत्तीसं च वावट्ठिभागा मुहत्तस्स याव-ला द्विभागं च सत्तद्विधा छेत्ता छ चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए । (सूत्रं ७७) 'ता एएसि णमित्यादि, ता इति पूर्ववत् , एतेषां-अनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणां मध्ये प्रथमा हेमन्तीमावृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति ?, केन नक्षत्रेण सह योगमुपागतः सन् प्रवर्त्तयतीति भावः, भगवानाह-'ता हत्थेणं'इत्यादि, ता इति पूर्ववत् , हस्तेन-हस्तनक्षत्रेण युक्तश्चन्द्रः प्रवर्त्तयति, तदानीं च हस्तनक्षत्रस्य पञ्च मुहूर्ता एकस्य च मुहूर्तस्य पश्चाशत् द्वापष्टिभागाः एकं च द्वाषष्टिभागं सप्तपष्टिधा छित्त्वा तस्य सत्काः षष्टिश्चर्णिका भागाः शेषाः, तथाहि-हेमन्ती प्रथमा आवृत्तिः प्रागुक्तकमापेक्षया द्वितीया ततस्तत्स्थाने द्विको ध्रियते, स रूपोनः कार्य इति । जात एककस्तेन प्रागुतो ध्रुवराशिः ५७३।६।।। गुण्यते, 'एकेन च गुणितं तदेव भवतीति जातस्तावानेव ध्रुवराशिः, तत एतस्मात् पञ्चभिः शतैरेकोनपञ्चाशदधिकैर्मुहूर्त्तानामेकस्य च मुहूर्तस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभा-- गस्य पट्पट्या सप्तपष्टिभागैरभिजिदादीन्युत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चाच्चतुर्विंशतिर्मुहूर्ता | | एकस्य च मुहूर्तस्य एकादश द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य सप्त सप्तषष्टिभागाः २४ । ११ । ७ । तत आगतं-| हस्तनक्षत्रस्य पञ्चसु मुहर्तेषु एकस्य च मुहूर्तस्य पञ्चाशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य पष्टौ सप्तपष्टिभागेषु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy