SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञ प्तिवृत्तिः (मल०) १२ प्राभृते हेमन्त्य आवृत्तयः सू७७ ॥२२९॥ CCESSOCCASCEOCT20550-507 विशेषेषु प्रथमां हेमन्तीमावृत्तिं चन्द्रः प्रवर्त्तयतीति । सूर्यनक्षत्रविषयं प्रश्नसूत्रमाह-तं समयं च णमित्यादि, तस्मिंश्च समये सूर्यः केन नक्षत्रेण युक्तस्तां प्रथमां हेमन्तीमावृत्तिं युनक्ति-प्रवर्त्तयति ?, भगवानाह-'ता उत्तराहिं'इत्यादि, उत्तराभ्या माषाढाभ्यां, तदानीं चोत्तराषाढायाश्चरमसमयः, समकालमुत्तराषाढानक्षत्रमुपभुज्याभिजितो नक्षत्रस्य प्रथमसमये प्रथम ४ मन्तीमावृत्तिं सूर्यः प्रवर्तयतीति भावः, तथाहि-यदि दशभिरयनैः पञ्च सूर्यकृतान्नक्षत्रपर्यायान् लभामहे तत एकेना यनेन किं लभामहे !, राशित्रयस्थापना १० ।५।१। अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य पञ्चकरूपस्य राशे गुणनं जाताः पञ्चैव तेषां दशभिर्भागे हृते लब्धमेकमर्द्ध पर्यायस्य, अर्द्ध च पर्यायस्य सप्तषष्टिभागरूपं नव शतानि पञ्चद४ शोत्तराणि ९१५, तत्र ये विंशतिः सप्तपष्टिभागाः पाश्चात्ये अयने पुष्यस्य गताः शेषाश्चतुश्चत्वारिंशत्सप्तषष्टिभागाः स्थिताः ते साम्प्रतमितो राशेः शोध्यन्ते स्थितानि शेषाण्यष्टौ शतान्येकसप्तत्यधिकानि ८७१ तेषां सप्तषण्या भागे हृते लब्धास्त्रयोदश पश्चान्न किमपि तिष्ठति, त्रयोदशभिश्चाश्लेषादीन्युत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि, तत आगतं-अभिजितो नक्षत्रस्य प्रथमसमये माघमासभाविनी प्रथमा आवृत्तिः प्रवर्तते, एवं सर्वा अपि माघमासभाविन्य आवृत्तयः सूर्यनक्षत्र&योगमधिकृत्य वेदितव्याः, उक्तं च-"बाहिरओ पविसंतो आइच्चो अभिइजोगमुवगम्म । सबा आउट्टीओ करेइ सो माघ मासंमि ॥१॥" द्वितीयहेमन्तावृत्तिविषयं प्रश्नसूत्रमाह-'ता एएसिण'मित्यादि, सुगम, भगवानाह-ता सयभिसयाहिं इत्यादि, ता इति पूर्ववत्, शतभिषजा युक्तश्चन्द्रो द्वितीयां हैमन्तीमावृत्तिं प्रवर्तयति, तदानीं च शतभिषजो नक्षत्रस्य | द्वौ मुहूर्तावेकस्य च मुहूर्तस्याष्टाविंशतिषष्टिभागा एक च द्वापष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्काः षट्चत्वारिंश ॥२२९॥ Jain Education Internatio For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy