SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ सू ७७ सूर्यप्रज्ञ- विषये सूर्यनक्षत्रयोगविषये च पञ्चापि वार्षिकीरावृत्तीः प्रतिपाद्य सम्प्रति हेमन्तीः प्रतिपिपादयिषुस्तद्गतप्रथमावृत्ति- ४१२माभृते प्तिवृत्तिःविषयं प्रश्नसूत्रमाह हमन्त्य (मल.) आवृत्तयः ता एएसि णं पंचण्हं संवच्छराणं पढमं हेमंतिं आउटिं चंदे केणं णक्खत्तेणं जोएति ?, ता हत्थेणं, हत्थ।।२२८॥ स्स णं पंच मुहुत्ता पण्णासं च बावद्विभागा मुहत्तस्स बावहिभागं च सत्तद्विधा छेत्ता सहि चुणिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं परिमसमए, ता एएसि णं पंचण्हं संवच्छराणं दोचं हेमंतिं आउटिं चंदे कणं णक्खत्तेणं जोएति ?, ता सतभिसयाहिं, सतभिसयाणं दुन्नि मुहत्ता अट्ठावीसं च बावद्विभागा मुहुत्तस्स बावहिभागं च सत्तद्विधा छेत्ता छत्तालीसं चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, तेसि णं पंचपहं संवच्छराणं तचं हेमंतिं आउहि चंदे केणं णक्खत्तेणं जोएति ?, ता पूसेणं, पूसस्स एकूणवीसं मुहुत्ता तेतालीसं च चावट्ठिभागा मुहुत्तस्स यावट्ठिभागं च सत्तः द्विधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं णवत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ताएतेसि णं पंचण्डं संवच्छराणं चरत्थि हेमंतिं आदि चंदे ॥२२८॥ केणं णक्खत्तेणं जोएति ?, ता मूलेणं, मूलस्स छ मुहुत्ता अट्ठावन्नं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं : &च सत्तद्विधा छेत्ता वीसं चुणिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता उत्त Jain Education Internation XL For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy