SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ % % %%2555555555* स रूपोनः कार्य इति जाता अष्टौ, तैः प्रागुक्तो ध्रुवराशिः ५७३ । गुण्यते, जातानि पञ्चचत्वारिंशच्छतानि चतहरशीत्यधिकानि मुहूर्तानां मुहुर्तगतानां च द्वापष्टिभागानां द्वे शते अष्टाशीत्यधिके एकस्य च द्वापष्टिभागस्याष्टाचत्वारिंशत सप्तषष्टिभागाः ४५८४ । २८८ । ४८ । तत एतेभ्यश्चत्वारिंशता मुहूर्तशतैः पञ्चनवत्यधिकैर्मुहूर्तगतानां च द्वापष्टिमाभागानां विंशत्यधिकेन शतेन एकस्य च द्वाषष्टिभागस्य सत्कानां सप्तपष्टिभागानां त्रिंशदधिकैस्त्रिभिः शतैः पञ्च नक्षपत्रपर्यायाः शुद्धाः, स्थितानि पश्चान्मुहूतानां चत्वारि शतानि एकोननवत्यधिकानि मुहूर्तगतानां च द्वाषष्टिभागानां शतं त्रिषष्ट्यधिक एकस्य च द्वापष्टिभागस्य त्रिपञ्चाशत् सप्तषष्टिभागाः ४८९ । १६३ । ५३ । तत एतेभ्यो भूयस्त्रिभिः शतैनवत्यधिकैर्मुहर्तानामेकस्य च मुहूर्तस्य चतुर्विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षषष्ट्या सप्तपष्टिभागैरभिजिदादीनि पुनर्वसुपर्यन्तानि नक्षत्राणि शुद्धानि, स्थिता पश्चान्मुहूर्तानां नवतिः मुहूर्त्तगतानां द्वापष्टिभागानामष्टात्रिंशद[धिक शतं एकस्य च द्वापष्टिभागस्य चतुःपञ्चाशत्सप्तषष्टिभागाः ९० । १३८ । ५४ । तत्र चतुर्विंशत्यधिकेन द्वापष्टिभागशतेन द्वौ मुहूत्तौं लब्धौ पश्चात् स्थिता द्वापष्टिभागाः चतुर्दश, लब्धौ च मुहूत्तौ मुहूर्तराशी प्रक्षिप्येते, जाता मुहूतनां द्विनवतिः ९२ । १४ । ५४ । तत्र पञ्चसप्तत्या मुहूत्तैः पुष्यादीनि मघापर्यन्तानि त्रीणि नक्षत्राणि शुद्धानि, स्थिताः पश्चात् सप्तदश मुहूर्ताः १७ । १४ । ५४ । न चैतावता पूर्वफाल्गुनी शुद्ध्यति, तत आगतं-पूर्वफाल्गुनीनक्षत्रस्य द्वादशसु । मुहूर्तेष्वेकस्य च मुहूत्र्तस्य सप्तचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयोदशसु सप्तषष्टिभागेषु शेषेषु पञ्चमी श्रावणमासभाविन्यावृत्तिः प्रवर्तते, सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं च प्राग्वदू भावनीयं, तदेवं चन्द्रनक्षत्रयोग %%%95 Jalt Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy