________________
सूर्यप्रज्ञ- गानां द्वाभ्यां शताभ्यां चतुःषष्टिसहिताभ्यां चत्वारो नक्षत्रपर्यायाः शुद्धाः, स्थितं पश्चादेकं द्वापट्यधिकं मुहूर्त्तशतं १२ प्राभृते विवृत्तिःमुहूर्तगतानां च द्वापष्टिभागानां पोडशोत्तरं शतं एकस्य च द्वापष्टिभागस्य चत्वारिंशत् सप्तषष्टिभागाः १६२ । ११६ । | आवृत्तयः (मल०)
४० । तत एकोनषष्ट्यधिकेन मुहूर्तशतेन एकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्पट्या सू७६ ॥२२७॥
सप्तषष्टिभागैः १५९ । २४ । ६६ । अभिजिदादीनि उत्तरभद्रपदापर्यन्तानि नक्षत्राणि भूयः शुद्धानि, स्थिताः पश्चात्रयो मुहूर्ताः मुहूर्तगतानां च द्वापष्टिभागानामेकनवतिरेकस्य च द्वापष्टिभागस्यैकचत्वारिंशत् सप्तषष्टिभागाः, द्वाषष्ट्या च द्वाषष्टिभागैरेको मुहूर्तो लब्धः, स मुहूर्तराशौ प्रक्षिप्यते, जाताश्चत्वारो मुहूर्ताः, एकस्य च मुहर्तस्य एकोनत्रिंशद् द्वापष्टिभागाः (एकस्य च द्वापष्टिभागस्यैकचत्वारिंशत् सप्तषष्टिभागाः ) ४ । २९ । ४१ । तत आगतं-रेवतीनक्षत्रं पञ्चविंशती मुहूर्तेषु एकस्य च मुहर्तस्य द्वात्रिंशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य पविंशती सप्तपष्टिभागेषु शेषेषु चतुर्थी श्रावणमासभाविनीमावृत्तिं प्रवर्त्तयति, 'तं समयं च 'मित्यादि सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं च प्राग्वद् भावनीय, साम्प्रतं पञ्चमं श्रावणमासभाब्यावृत्तिविषयं प्रश्नसूत्रमाह-'ता एएसि ण'मित्यादि, सुगम, भगवानाह-ता पुत्वाहिं फग्गुणीहिं' इत्यादि, ता इति पूर्ववत् , पूर्वाभ्यां फाल्गुनीभ्यां युक्तश्चन्द्रः पञ्चमी श्रावणमासभाविनीमावृत्तिं प्रवर्त्तयति, तदानीं च तस्य पूर्वफाल्गुनीनक्षत्रस्य द्वादश ॥२२७॥ मुहूर्त्ता एकस्य च मुहर्त्तस्य सप्तचत्वारिंशत् द्वापष्टिभागाः एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्कास्त्रयोदश चूर्णिका भागाः शेपास्तथाहि-पञ्चमी श्रावणमासभाविन्यावृत्तिः प्रागुपदर्शितक्रमापेक्षया नवमी ततस्तत्स्थाने नवको ध्रियते
dan Education Internation
For Personal & Private Use Only
www.jainelibrary.org