SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ विशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्षष्ट्या सप्तपष्टिभागैरभिजिदादीन्युत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुहैद्धानि, स्थितं पश्चात्पञ्चोत्तरं मुहर्तशतं मुहर्तगतानां च द्वापष्टिभागानामेकोनसप्ततिरेकस्य च द्वापष्टिभागस्य सप्तविंशतिः | सप्तषष्टिभागाः, तत्र द्वाषष्ट्या द्वापष्टिभागैरेको मुहत्तों लब्धः, स्थिताः पश्चात् सप्त द्वापष्टिभागाः, लब्धश्च मुहत्तों मुहूर्तराशौ प्रक्षिप्यते, जातं षडुत्तरं मुहूर्तशतं १०६ ५ २७, ततः पञ्चसप्तत्या मुहूर्हस्तादीनि स्वातिपर्यन्तानि त्रीणि नक्षत्राणि शुद्धानि, स्थिताः शेषा एकत्रिंशत् मुहूर्ताः, आगतं विशाखानक्षत्रस्य त्रयोदशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य चतुः-IN पञ्चाशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु शेषेषु चन्द्रस्तृतीयां श्रावणमासभाविनीमावृत्तिं प्रवर्त्तयति । सम्प्रति सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं चाह-'तं समयं च ण'मित्यादि, सुगम । अधुना चतुर्थ्यावृत्तिविषये प्रश्नसूत्रमाह-'ता एएसि ण'मित्यादि, सुगम, भगवानाह-'ता रेवईहिं'इत्यादि, रेवत्या युक्तश्चन्द्रश्चतुर्थी श्रावणमासभाविनीमावृत्तिं प्रवर्तयति, तदानीं च रेवतीनक्षत्रस्य पञ्चविंशतिर्मुहत द्वात्रिंशत् द्वापष्टिभागा मुहूतस्य एकं च द्वापष्टिभागं सप्तषष्टिधा छित्त्वा तस्य सत्का पड्विंशतिश्चूर्णिका भागाः शेषाः, तथाहि-प्रागुपदर्शितक्रमापेक्षया श्रावणमासभाविनी चतुर्थ्यावृत्तिः सप्तमी ततः सप्तको ध्रियते, स रूपोनः कार्य इति जातः षट्कः, तेन प्राक्तनो ध्रुवराशिः ५७३ । ३६ । ६ । गुण्यते, जातानि चतुस्त्रिंशच्छतानि अष्टात्रिंशदधिकानि ३४३८ मुहूर्तानां, मुहूर्तगतानां लच द्वापष्टिभागानां द्वे शते षोडशोत्तरे २१६, एकस्य च द्वापष्टिभागस्य पत्रिंशत्सप्तपष्टिभागाः ३६, तत एतेभ्यो द्वा-५ त्रिंशता शतैः षट्सप्तत्यधिकैर्मुहूर्तानां मुहूर्तगतानां च द्वापष्टिभागानां पण्णवत्या द्वापष्टिभागसत्कानां च सप्तषष्टिभा ॐॐॐ5-05-55556 For Personal & Private Use Only dain Education International www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy