________________
१२ प्राभृते आवृत्तयः
सू७६
सूर्यप्रज्ञ- देवाभिजिता नक्षत्रेण सह योगमुपागच्छति, दक्षिणायनं कुर्वन् पुष्येण, तस्य च पुष्यस्य एकोनविंशती मुहूर्तेषु एकस्य | निवृत्तिःच मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तपष्टिभागेषु शेषेषु, तथा चोक्तम्(मल०) "अभितराहिं नितो आइच्चो पुस्सजोगमुवगयस्स । सबा आउट्टीओ करेइ से सावणे मासे ॥ १॥” इत्यादि, ततः ॥२२६॥
| 'पुस्सेण'मित्यादि उक्त, सम्प्रति तृतीयश्रावणमासभाब्यावृत्तिविषयं प्रश्नसूत्रमाह-ता एएसि णमित्यादि, सुगम, भग| वानाह-'ता विसाहाहिं'इत्यादि, ता इति पूर्ववत् , विशाखाभिः-विशाखानक्षत्रेण युक्तः सन् चन्द्रमास्तृतीयां श्रावणमासभाविनीमावृत्तिं प्रवर्त्तयति, तदानीं च-तृतीयावृत्तिप्रवर्तनसमये विशाखाना-विशाखानक्षत्रस्य त्रयोदश मुहूर्ता एकस्य च मुहूर्तस्य चतुःपञ्चाशद् द्वापष्टिभागा एकं च द्वाषष्टिभाग सप्तषष्टिधा छित्त्वा तस्य सत्काश्चत्वारिंशचूर्णिका | भागाः शेषाः, तथाहि-तृतीया श्रावणमासभाविन्यावृत्तिः पूर्वप्रदर्शितक्रमापेक्षया पञ्चमी, ततस्तत्स्थाने पञ्चको ध्रियते, | स रूपोनः कार्य इति जातश्चतुष्कस्तेन प्राक्तनो ध्रुवराशिः ५७३ । ३३ ।। गुण्यते, जातानि द्वाविंशतिः शतानि
द्विनवत्यधिकानि मुहूर्तानां चतुश्चत्वारिंशं शतं मुहूर्त्तगतानां द्वाषष्टिभागानामेकस्य च द्वापष्टिभागस्य चतुर्विशतिः सप्तष|ष्टिभागाः २२९२ । १४४ । २४। तत एतेभ्यः षोडशभिर्मुहूर्तशतैरष्टात्रिंशदधिकरष्टाचत्वारिंशता च द्वाषष्टिभागैर्मुहूर्तस्य द्वापष्टिभागगतानां च सप्तपष्टिभागानां द्वात्रिंशेन शतेन द्वौ परिपूर्णी नक्षत्रपर्यायौ शुद्धौ, स्थितानि पश्चात्
पटू शतानि चतुःपञ्चाशदधिकानि मुहूर्तानां मुहूर्तगतानां च द्वापष्टिभागानां चतुर्नवतिरेकस्य च द्वापष्टिभागस्य षड्लाविंशतिः सप्तषष्टिभागाः ६५४।९४।२६, तत एतेभ्यः पञ्चभिः शतैरेकोनपश्चाशदधिकैर्महरौनामेकस्य च मुहूर्तस्य चतु
॥२२६॥
Jain Educson Internet
For Personal & Private Use Only
www.janelibrary.org